पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः १२९

पारं तरीतुं निःसेतोः सरितोपारयन्नसौ ।
परस्मिन्नहितानपश्यच्छरवर्षिणः ॥ १५०० ॥
द्वित्रा निशाः स ते चासंस्तस्याः सिन्धोस्तटद्वये ।
पारे
रुद्धाः संनाहिनोन्योन्यरन्ध्रावेक्षणदीक्षिताः ॥ १५०१ ॥
अथावन्तिपुरानौभिरानीताभिरबन्धयत् ।
सेतुं साश्वोतरत्सुजिरारुह्य तरणीं स्वयम् ॥ १५०२ ।।
तरन्तमेव तं दृष्ट्वा योधैः कतिपयैः समम् ।
द्विषञ्चमूर्मरुल्लोला द्रुमालीवाभवच्चला ॥ १५०३ ॥
दृष्टं मुहूर्तादेतावदारूढः स च यत्तटम् ।
बद्धश्च सेतुस्तीर्णाश्च योधा भग्नाश्च विद्विषः ॥ १५०४ ॥
न खड्गी न हयारोहो नापि शूली न चापभृत् ।
व्यावृत्य प्रेक्षितुं कश्चिदशकद्विद्रुताद्वलात् ॥ १५०५ ।।
निबद्धबधशैथिल्याल्लोलपल्ययने हये ।
कोष्टेश्वरस्याश्ववारा व्यलम्बन्तान्तरे क्षणम् ॥ १५०६ ।।
निर्यन्त्र्य तेपि पर्याणं सुजौ पश्चात्प्रधाविते ।
वातोद्धृतं रजश्चक्रमिव क्षिप्रं तिरोदधुः ॥ १५०७ ॥
हतलुण्ठितविध्वस्तध्वजिनीका विरोधिनः ।
ध्यानोड्डारादिषु ग्रामेष्वमिलन्खण्डशो गताः ॥ १५०८ ॥
विजयेशाग्रगं तीर्त्वा वितस्तासेतुमागतः ।
भासोपि दस्यून्विद्धे पलायनपरायणान् ॥ १५०९ ॥
उषित्वा विजयक्षेत्रे तदान्येधुरुपागते ।
कम्पनेशे ययुस्त्यक्त्वा ध्यानोड्डारं विरोधिनः ॥ १५१० ॥
तत्र स्थित्वा दिनैः कैश्चित्स देवसरसोन्मुखः ।
शिश्रिये भेदनिर्यातैरेत्य टिक्कस्य गोत्रिभिः ॥ १५११ ॥