पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः । १२७

एवं प्राप्तविलम्बेषु तेषु लब्धान्तरः सुधीः ।
स्वीचकार प्रदानेन खडूवीडामरान्नृपः ॥ १४७७ ॥
गृहीतनीविना तेषां सुजिः प्रायोजि सत्वरम् ।
तेन भासादिमोक्षाय पञ्चचन्द्रादिभिः समम् ॥ १४७८ ॥
प्रापावन्तिपुरं यावन्न स तावत्तद्ग्रगान् ।
कय्यात्मजादीनालोक्य भङ्गं टिक्कादयो ययुः ॥ १४७९ ॥
देवागाराद्विनिर्याता भासाद्यास्ते च विद्विषाम् ।
भग्नानामनुगान्हत्वा सुजेरन्तिकमाययुः ॥ १४८० ॥
लब्धप्रतापे नगरं प्रविष्टे कम्पनापतौ ।
॥ १४८२ ॥
आययाविन्दुराजोपि टिक्कं संत्यज्य सानुगः ॥ १४८१ ॥
चक्रे चित्ररथश्रीवभासादीनपि भूपतिः ।
पादाग्रद्वारखेर्यादिकर्मस्थानाधिकारिणः
यथा पूर्वमधीकारानजहत्सुज्जिरप्यभूत् ।
प्रतीहारमुखप्रेक्षी का कथेतरमत्रिणाम् ॥ १४८३ ॥
प्रतीहारोपि निःसीमडामरग्रामसंमतः ।
तद्भेदचक्रिकां कुर्वन्नगाद्राज्ञः प्रतीक्ष्यताम् ॥ १४८४ ॥
स नासीदसुहृद्व चूहे कोपि तत्प्रेरणेन यः ।
नाशिश्रियन्नृपं नो वा बभूवाश्रयणोन्मुखः ॥ १४८५ ॥
• निहुतेशित्वसदृशस्फूर्तिर्घृत महीपतिः ।
आहारमप्यनासाद्य तन्मतं न न्यषेवत ॥ १४८६ ॥
इत्थं नगरमात्रान्तर्लब्धपादप्रसारिकः ।
सोवर्तिष्ट समासन्नफलं कन्दलयन्नयम् ॥ १४८७ ॥
संघटय्याखिलान्भिक्षुर्डामरान्विजयेश्वरे

अथातिष्ठदधिष्ठानं जिघृक्षुः शिशिरात्यये ॥ १४८८ ॥