पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ राजतरङ्गिणी

आदीनास्यमधुक्षैन्यग्राम्यधर्मादिकर्मसु ।
तिरश्च इव शोच्यस्य नेयबुद्धेः स्वशप्रभोः ॥ १४६६ ॥
सभ्यैरुच्चावचं तत्र कर्तव्यं परिचिन्तितम् ।
स्वोचितं व्यञ्जितौचित्यानौचित्यं निरवग्रहैः ॥ १४६७ ॥
नागपालस्तु सौभ्रात्रं लब्ध्वा भ्रातुः स्थितोन्तिके ।
सेहे मुण्डावशेषस्य नोपकर्तुर्विमाननाम् ॥ १४६८ ॥
सुदीर्घदर्शिनोप्यन्ते कश्मीरेभ्यः पराभवम् ।
विशङ्कयोचुः सर्वथेदं सत्कार्य वः शिरः प्रभोः ॥१४६९ ॥
क्रियते ये तु नियतेरन्यथात्वं सनाथताम् ।
विनिहस्य हरेर्दृष्टाः कुर्वन्तो यत्र जम्बुकाः ॥ १४७० ॥
तद्गोपालपुरे कालागुरुचन्दनदारुभिः ।
काष्ठैर्निष्ठां शिरो निन्ये वीतिहोत्रेथ शत्रुभिः ॥ १४७१ ॥
यथा प्रातिभ्रंशा धरणिपतिभावस्य विविधा
यथा हासोल्लासा अपि समरसीमासु बहुशः ।
यथा तत्तद्दीर्घव्यसनविनिपातानुभवनं
तथा दृष्टस्तस्य प्रमयसमयोप्यद्भुततरः ॥ १४७२ ॥
कस्यापरस्य तस्येव लेभिरे वह्निसत्क्रियाम् ।
एकत्रेतरगात्राणि मुण्डमन्यत्र मण्डले ॥ १४७३ ॥
टिक्कादयोथ नगरं यान्तोवन्तिपुरध्वना ।
तत्र हन्तुं व्यलम्बन्त भासादीन्पूर्ववेष्टितान् ॥ १४७४ ॥
युद्धायुद्दीपनग्रावप्रहारच्छेदकारिभिः ।
न ते जेतुमशक्यन्त तैः प्रयत्नपरैरपि ॥ १४७५ ॥
स्थितैर्महाश्मप्राकारगुप्ते सुरगृहाङ्गने ।
तैर्हन्यमानास्ते स्थातुं गन्तुं वा नाभवन्क्षमाः ॥ १४७६ ॥