पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२५ अष्टमस्तरङ्गः ।

इत्याद्युक्त्वा गतष्टिक्काभ्यर्णे तं प्रणतं व्यधात् ।
प्रीत्या सहेमघाटकश्वेतच्छन्त्रादिभाजनम् ॥ १४५५ ॥
तद्विस्रम्भेण राज्याशापिशाच्योदितया पुनः ।
गृहीतोभ्येत्य शीतार्तस्तस्थावन्तर्विचिन्तयन् ॥ १४५६ ॥
अत्यन्तानुचितं चान्यल्लवन्यैः संविधित्सुभिः ।
रक्षितं रक्षिणो न्यस्य हतक्ष्माभृत्कलेवरम् ॥ १४५७ ॥
विपक्षाश्रयणेप्यस्मिन्स्वामिनोन्ते किमीदृशी ।
दशा शरीरस्येत्यन्तः कृतज्ञत्वेन चिन्तयन् ॥ १४५८ ॥
दिदृक्षाव्याजतः सजकाख्यो नगरशस्त्रभृत् ।
आयातो वाष्टुकां गोतॄन्यु द्धैर्जित्वाग्निसायधात् ॥ १४५९॥
तिलकम् ॥
॥ १४६० ॥
स चतुर्नवताद्वर्षादारभ्यासादितच्छलैः ।
भूतैरधिष्ठितस्तिष्ठन्प्रजासंहारकार्यकृत्
देवताधिष्ठिताविष्टदेहिवाक्यादिति
भावितद्वधसंवादजनितप्रत्ययोद्ययौ ॥ १४६१ ॥
तदीयानन्यथात्वेन च्छेत्ता भ्रामयिता च यः ।
श्रुतिः ।
तन्मुण्डस्यास्य स पुमांल्लव्धः सुप्तो मृतस्तथा ॥ १४६२ ॥
तिलकम् ॥
भिक्षुः कापुरुषाचारहतौचित्यो व्यसर्जयत् ।
प्राचण्ड्याख्यातये मुण्डमथ राजपुरी रिपोः ॥ १४६३ ॥
उच्चलात्मजया तत्र देव्या सौभाग्यलेखया ।
नेतृन्पितृव्यमुण्डस्य जिघांसन्त्या निजानुगैः ॥ १४६४ ॥
राजपुर्यामाकुलत्वं नीतायामाससाद तत् ।
तद्भर्तुः सोमपालस्य दूरस्थस्थान्तिकं चिरात् ॥ १४६५ ॥

युग्मम् ॥