पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ राजतरङ्गिणी

राशी चम्पोद्भवा देवलेखा तरललेखया ।
स्वस्रा सहाविशद्वह्नि रूपोल्लेखावधिविधेः ॥ १४४३ ॥
गुणोज्ज्वला जजला सा मृता वल्लापुरोद्भवा ।
गग्गात्मजा राजलक्ष्मीरपि वह्नौ व्यलीयत ॥ १४४४ ॥
मत्वा हिमव्यपायान्तं राज्यरोधं निजप्रभोः ।
डामरा नवभूभर्तुर्हिमराजाभिधां व्यधुः ॥ १४४५ ॥
ददर्श सौस्सलं मुण्डमथ भिक्षुरुपागतम् ।
गाढामर्षाग्निसंदीसैक्पातैर्निर्दहन्निव ॥ १४४६ ॥
कोष्टेश्वरज्येष्ठपालादयस्तत्सत्क्रियोद्यताः ।
असहासन्नतां वैराद्भजता तेन वारिताः ॥ १४४७ ॥
नगरं हिमवृष्ट्यन्ते स यियासुर्युयुत्सया ।
ताटस्थ्येनाहिताकृष्टान्भृत्याञ्ञ्ज्ञात्वाब्रवीद्वचः ॥ १४४८ ॥
प्रसह्य प्राप्नुयां राज्यमिति पृथ्वीहरे सति ।
हते तु तस्मिन्दायादे विपन्नां स्यां पतिर्भुवः ॥ १४४९ ॥
इत्यचिन्तयमेतत्तु दैवात्संजातमन्यथा ।
राज्यस्याशापि विरता हते प्रत्युत यद्रिपौ ॥ १४५० ॥
किं राज्येनाथ वा कृत्यं भोगमात्रोपयोगिना ।
जिगीषोरुचितं कस्य ममेवान्यस्य सेत्स्यति ॥ १४५१ ॥
मुण्डं न्यपातयद्भूमौ यः पूर्वेषां पुरा मम ।
सिंहद्वारे मदीयेद्य तन्मुण्डं वर्तते लुठत् ॥ १४५२ ॥
दशमासान्मदाद्यानां सुखच्छेदं व्यधत्त यः ।
तत्तद्दुःखं स तु मां शाब्दानुभावितः ॥ १४५३ ॥
एवं निर्व्यूढकर्तव्यक्य नेप्याम्यवन्ध्यताम् ।
उपशान्तमनस्तापः सुस्थित्या शेषमायुषः ॥ १४५४ ॥