पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

हतं श्रुत्वा रिपुं राज्योत्सुकः स नगरं व्रजन् ।
राजा काकात्मजेनेति तिलकेनाभ्यधीयत ॥ १३८५ ॥
हतः समस्तविद्वेष्यः स दैवाद्यदि सुस्सलः ।
कथं प्रकृतयो जघुर्गुणवन्तं तदात्मजम् ॥ १३८६ ॥
पुरप्रवेशे का राजंस्तस्मादेकमहस्त्वरा ।
एहि पद्मपुरं यामो मार्गे रोद्धुं विरोधिनाम् ॥ १३८७ ॥
आगच्छन्तो नष्टसैन्याः सुज्जिमुख्या महाभटाः ।
निहता यदि वा रुद्धास्तत्र सायुधवाहनाः ॥ १३८८ ॥
प्रविष्टोसि ततो न्यस्तशस्त्रो द्वित्रैर्दिनैध्रुवम् ।
नगरं नगरौकोभिः स्वयमभ्यर्थितागमः ॥ १३८९ ॥
युग्मम् ॥
अलमेतैर्जरन्मत्रैर्वदन्त इति चक्रिरे ।
स च कोष्टेश्वराद्याश्च स्मेरास्तस्यावधीरणाम् ॥ १३९० ॥
राज्यं विद्भिः संप्राप्तांस्तांस्ताञ्शासनपट्टकान् ।
द्रुतमर्थयमानैश्च विलम्बं कारितो निजैः ॥ १३९१ ॥
अतो बहुहिमापातविवशाशेषसैनिकः ।
आसदन्नगरोपान्तं समयेन स तावता ॥ १३९२ ॥
एतस्मिन्नन्तरे लब्धे निःसैन्यस्य ससैनिकः ।
गर्गात्मजः पञ्चचन्द्रो नृपतेः पार्श्वमाययौ ॥ १३९३ ॥
हतस्वामिपरित्यागमन्युक्षालनकाङ्क्षिभिः ।
राजपुत्रैः समं सोथ वीरो योद्धुं विनिर्ययौ ॥ १३९४ ॥
असंभावनसंग्रामान्वीक्ष्य तान्भिक्षुसैनिकाः ।
यावत्प्रारेभिरे योद्धुं तावत्किमपि सर्वतः ॥ १३९५ ॥

१ संप्राप्तं इत्युचितम् ।