पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

आननस्यास्फुटीभूतचन्दनोल्लेखकुङ्कुमम् ।
सक्तया लिखितस्येव घनक्षतजलाक्षया ॥ १३३७ ॥
आश्यानास्रजटीभूतकेशं ननं भुवि च्युतम् ।
पर्यस्तपाणिचरणं स्कन्धाग्रालम्बिकंधरम् ॥ १३३८ ॥
कुलकम् ॥
तं वीक्ष्य नोचितं किंचिदाचेरुस्ते नराधमाः ।
वैजन्यस्य फलं भुङ्क्त्यावेगादधिचिक्षिपुः ॥ १३३९ ॥
बवा तुरङ्गे युग्ये वा न तैर्नीतश्चिताग्निसात् ॥
कर्तुं न वा पारितः स प्राणत्राणाय धावितैः ॥ १३४० ॥
आस्तां विलम्बसाध्यं वा कताष्ट्रदारूसात् ।
सज्जाग्नि चाग्निसाद्गहमपि कश्चिञ्च नाकरोत् ॥ १३४१ ॥
राजवाजिनमेकैकं तेध्यारुह्य पलायिताः ।
निर्लुण्ठितस्तु कटको व्रजन्ग्रामेषु डामरैः ॥ १३४२ ॥
न पुत्रः पितरं पुत्रं पिता वा प्रत्यपालयत् ।
मृतं हतं लुण्ठितं प्रचलन्सहिमेध्वनि ॥ १३४३ ॥
न कोपि शस्त्रभृत्सोभूत्स्मृत्वा मानोन्नतिं पथि ।
परैराक्षिप्यमाणो यः शस्त्रं वस्त्रं च नात्यजत् ॥ १३४४ ॥
लवराजयशोराजद्विजौ व्यायामवेदिनौ ।
कान्दश्च राजा निहता वीरवृत्त्या त्रयः परम् ॥ १३४५ ॥
अदूरादुत्पलाद्यास्तु कटकं वीक्ष्य विद्रुतम् ।
प्रविष्टावाष्टुवं छित्त्वा शिरो निन्युर्महीपतेः ॥ १३४६ ॥
गतेषु देवसरसं तेषु छिन्नशिरा नृपः ।
हतचौर इव प्राप ग्राम्याणां प्रेक्षणीयताम् ॥ १३४७ ॥
एवं द्रोहस्तृतीयाव्दामावास्यायां स फाल्गुने ।
पञ्चपञ्चाशतं वर्षानायुषोतीतवान्हतः ॥ १३४८ ॥