पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ राजतरङ्गिणी

उत्कृष्टं नष्टसत्त्वानां मध्ये राजानुजीविनाम् ।
सखेटकासि धावन्तं भावुकान्वयभूषणम् ॥ १३२५ ॥
दृष्ट्वा सहजपालाख्यं पार्श्वद्वारेण निर्ययुः ।
तीक्ष्णाः स त्वपतद्भूमौ तद्भृत्यप्रहृतिक्षतः ॥ १३२६ ॥
जाते कुकीर्तिकालुष्यपात्रे राजात्मजब्रजे ।
वैलक्ष्यक्षालनं सिद्धं तस्य स्वक्षतजैः परम् ॥ १३२७ ॥
हैतदैशिकसंवादिदेहो राजात्मज़भ्रमात् ।
विद्वान्द्विजन्मा नोनाख्यस्तीक्ष्णपक्षैः पुरो गतः ॥ १३२८॥
अक्षतान्व्रजतो वीक्ष्य तीक्ष्णान्यामान्तरोन्मुखान् ।
चित्रार्पिता इव क्रोधान्नाधावन्केपि शस्त्रिणः ॥ १३२९ ॥
राजवंश्या महीपालप्रीतिपात्रपथा ययुः ।
स्थगयन्तोङ्गनं स्थूलकाया जनविवर्जितम् ॥ १३३० ॥
तांस्तान्कापुरुषान्हर्षदेवोदन्तात्प्रभृत्यलम् ।
स्मृत्वा च कीर्तयित्वा च कृतभारग्रहा इव ॥ १३३१ ॥
जातदुष्कृतसंस्पर्शा: खेदात्कर्तुं न शक्नुमः ।
पापात्पापीयसां येषां नामग्रहणसाहसम् ॥ १३३२ ॥
अङ्गनान्मण्डपारूढिं मन्वानाः पौरुषं महत् ।
पापिन: केपि तन्मुख्या ददृशुः स्वामिनं हृतम् ॥ १३३३॥
अधरेणास्रसंस्कारलेशावेशप्रकम्पिना |
वदन्तं दन्तदृष्टेन स्वान्तस्यान्तेनुतप्तताम् ॥ १३३४ ॥
वञ्चितः कथमेषोहमिति नामेति चिन्तया ।
निःस्पन्दे जीवितान्तेपि तथैव दधतं दृशौ ॥ १३३५ ॥
श्यामायमानं बाष्पेण व्रणवत्रैरुदञ्चता ।
अन्तःप्रशान्तामर्षाग्निशेषधूमलतात्विषा ॥ १३३६ ॥

१ हतो इति स्यात् ।