पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३ अष्टमस्तरङ्गः ।

विकोशां चाकरोत्पश्यंस्तां तथोद्भ्रान्तलोचनः ।
प्राह स्म हा धिक्किं द्रोह इति यावद्वचो नृपः ॥ १३१३ ॥
प्राहरत्प्रथमं तावत्सव्ये पार्श्वे तयैव सः ।
तस्य प्रशस्तराजेन मूर्धनि प्रहृतं ततः ॥ १३१४ ॥
व्याघेणाथ क्षतं वक्षस्ताभ्यामेवासकृत्तदा ।
प्रहृतं तत्र स पुनः प्राहरन्न द्विरुत्पलः ॥ १३१५ ॥
पूर्वयैव प्रहृत्या हि च्छिन्नपार्श्वास्थिमालया ।
मेने कृष्टात्रतत्रीकं स तं प्रोषितजीवितम् ॥ १३१६ ॥
गत्वा तमोरिं पूत्कर्तुमिच्छन्व्याघ्रेण राहिलः ।
पृष्ठे कृताहतिद्वित्रा नालिका नोज्झितोसुभिः ॥ १३१७ ॥
ताम्बूलदायकस्त्यक्त्वा कैङ्कालाद्यजको व्रजन् ।
दीनो निजेभ्यः कारुण्यादुत्पलेनैव रक्षितः ॥ १३१८ ॥
अन्तः समुत्थिते क्षोभे बाह्यमण्डपवर्तिभिः ।
टिक्ककाद्यैः कृता लुण्ठिहगृहयैरुदायुधैः ॥ १३१९ ॥
उत्पलो निहतो राज्ञेत्यवेत्य कटकस्थितैः ।
बहिःस्थान्हन्यमानान्स्वान्समाश्वासयितुं ततः ॥ १३२० ॥
रक्तार्द्रशस्त्रं संदर्य तमोरेर्वपुरुत्पलः ।
ऊचे मया हतो राजा नं त्याज्यातश्चमूरिति ॥ १३२१ ॥
तच्छ्रुत्वा दुःश्रवं राजभृत्याः क्वापि भयाद्ययुः ।
द्रोहानुगास्त्वङ्गनान्तर्लब्धोल्लासा व्यधुः स्थितिम्॥१३२२॥
निर्यान्तो मण्डपातीक्ष्णा निजघ्नुर्नागकाभिधम् ।
द्वारात्प्रविष्टं निष्कृष्टकृपाणीकं नृपानुगम् ॥ १३२३ ॥
भूपालशक्यापालस्य त्रैलोक्याख्यस्य सेवकः ।
निन्दन्द्रोहं टिक्ककाद्यैर्द्वास्थश्चैको व्यपादितः ॥ १३२४ ॥

करङ्काद्यज्जको इति स्यात् ।