पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

कार्यसिद्धिं श्रद्दधानो वैजन्याद्राजसमनः |
राशोभ्यर्ण स साशङ्कद्वास्थरुद्धानुगोविशत् ॥ १३०१ ॥
प्रवेशद्वारि रुद्धं व्याघ्रं तदनुजं नृपः ।
शेषाणामपि भृत्यानामादिदेश बहिःस्थितिम् ॥ १३०२ ॥
विलम्बमानेष्वाप्तेषु केषुचित्सरुषो वचः ।
सत्यं तस्योद्ययावास्तां सोत्र द्रोग्धा य इत्यपि ॥ १३०३ ॥
ताम्बूलदायकः प्रौढवयास्तेनावशेषितः ।
सांधिविग्रहिको विद्वान्राहिलाश्चान्तिके परम् ॥ १३०४ ॥
दूतौ टिक्कस्याघदेवतिष्टवैश्याभिधावुभौ ।
तत्र प्रसङ्गादासाहामनातोत्पलसंविदौ ॥ १३०५ ॥
वाडौत्सः सुखराजाख्यो डामरो भिक्षुसंमतः ।
प्रयास्यति प्रभोर्दृष्ट्वा पादौ तत्कार्यसिद्धये ॥ १३०६ ॥
१९२.
इत्युक्तवांस्तेष्वहःसु तं नृपं नातिदूरगम् ।
ससैन्यं डामरं चक्रे स्व
त्राणार्थमुत्पलः ॥ १३०७ ॥
तथाचैनं तस्थिवांसं कृत्यमस्त्यमुनेति च ।
उक्त्वा प्रशस्तराजं तं
प्रविष्टो निर्जनं बाह्यमाकलय्य स मण्डपम् ।
अलक्ष्यमाणव्यापारो
प्रवेश द्रुतम् ॥ १३०८ ॥
मर्गलितं व्यधात् ॥ १३०९ ॥
स्नानाईकेशं शीतालुक्या प्रावारवेष्टितम् ।
कृत्वा कृत्स्नं वपुः
कं विष्टरोपरि ॥ १३१० ॥
आसीनं वीक्ष्य नृपति सङ्गो नेदृशो भवेत् ।
विज्ञप्तिं कुरु भूसंर्तुरित्यूचे व्याघ्र उत्पलम् ॥ १३११॥
स तया संज्ञया व्यग्रः पाद्मणतिकैतवात् ।
राज्ञोग्रमेत्य तच्छस्त्रीं विष्टरस्थामपाहरत् ॥ १३१२ ॥