पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११. अष्टमस्तरङ्गः ।

कुलान्ते तत्राणाक्षममकृत वैकुण्ठमपि त-
द्विदन्नप्यन्यत्वं क इव भवितव्यस्य कुरुताम् ॥ १२८९ ॥
मिथ्यैतदित्यधिक्षिप्य क्षितिपालः प्रदर्शयन् ।
तमङ्गुल्योत्पलादीस्तानग्रस्थानेवमब्रवीत् ॥ १२९० ॥
द्रोग्धुः सुतोभवद्योगादनिच्छन्स्वास्थ्यमेष मे ।
त्वां दुष्टमुत्पलाचष्टे स्वेनान्यैर्वाथ चोदितः ॥ १२९१ ॥
ते छादयन्तः स्मेरास्या धाटन भयवैकृतम् ।
वक्ति देवो यदस्माभिर्वाच्यमित्येवमूचिरे ॥ १२९२ ॥
निर्यातेष्वथ तेष्वीषत्साशङ्क इव निश्चलान् ।
द्वास्थेनाकारयद्वित्रानन्तिके मुख्यशस्त्रिणः ॥ १२९३ ॥
उन्मनाश्च किमप्यासीद्विनिःश्वस्य स चिन्तयन् ।
सानुश्च न रतिं लेभे नृत्तगीतादिदर्शने ॥ १२९४ ॥
मेने वैदेशिकप्रायानाप्तानपि धृतभ्रमः ।
पुण्यक्षये पिपतिषुर्वैमानिक इवाम्बरात् ॥ १२९५ ॥
राजान्तरङ्गाः साशङ्काः प्रभौठ्येन मोहिते ।
पूत्कारमैच्छन्दातारमन्यं केचिव अतनाः ॥ १२९६ ॥
अयमेव स कालस्य बलात्कवलनग्रहः !
विदन्तोपि यदायान्ति जन्तवः कृत्यमूढताम् ॥ १२९७ ॥
सर्वान्तरक्षणेष्वस्तचक्षुषो दिवसद्वयम् ।
उत्पलाद्याश्च साशङ्काः कथमप्यत्यवाहयन् ॥ १२९८ ॥
रहःक्षणप्रार्थिनस्तांस्तृतीयेह्रयब्रवीन्नृपः ।
स्नात्वा प्रत्यूषे तद्द्यं भोक्तुं यात मुहुर्गृहम् ॥ १२९९ ॥
देवतार्चनपर्यन्तमवसायाह्निकं विधिम् ।
आजुहावोत्पलं दूतैर्मध्याह्नेथ रहःस्थितः ॥ १३०० ॥