पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

इत्थमुद्दण्डया वृत्त्या खण्डितोञ्चण्डडामरः ।
स्तोकावशेषं सोपश्यत्कर्तव्यमरिनिर्जयम् ॥ १२६७ ॥
भिक्षाचरो लवन्याश्च शक्तिक्षयमुपागताः ।
विदेशगमनं भीता रिपौ बलिनि मेनिरे ॥ १२६८ ॥
किमप्यभाग्यावतारैर्भिक्षुपक्षजुषां यतः ।
जीवतामप्यनुल्लासान्निर्जीवत्वमिवाययौ ॥ १२६९ ॥
स सोमपालकौटिल्यं स्मरन्कुर्या हिमात्यये ।
श्मशानोर्वी राजपुरीमिति ध्यायन्यवर्तत ॥ १२७० ॥
शान्तप्रायस्वदेशोर्वीविप्लवस्य महीपतेः ।
तस्यार्णवान्तक्रमणप्रतीतिः समभाव्यत ॥ १२७१ ॥
शतैकीयो योवशिष्टो विप्लवक्षयिते जने ।
वर्षे वर्ष स तद्राज्ये युगदीर्घ त्वमन्यत ॥ १२७२ ॥
असुखत्रासदारिद्र्यप्रियनाशादि वैशसैः ।
स राज्यकालः सर्वस्य परितापावहो ह्यभूत् ॥ १२७३ ॥
नरः पौरुषनैष्टुर्यशठत्वेन करोति किम् ।
विधातृवृत्तिवैचित्र्यपराधीनासु सिद्धिषु ॥ १२७४ ॥
पुरोभूतं कंचित्परिहरति राशि तम इव
व्यतीते कस्मिंश्चिद्धरिरिव विवृत्यास्यति दृशम् ।
समुल्लङ्ख्यासन्नं वचन नृपतिं दर्दुर इव
क्रमेत्स्रष्टुर्दृष्टः स्फुटमिति गतीनामनियमः ॥ १२७५ ॥
विश्वासनिहतान्निन्दन्नुञ्चलादीन्पुरावसत् ।
नित्यं विकोशशस्त्रो यः पुराविद्भयो निशम्य च ॥१२७६॥
विदूरथादिवृत्तान्तं नादात्केलिक्षणे ब्रुवन् ।
स्त्रीषु संभुज्यमानासु विश्वासविशदां दृशम् ॥ १२७७ ॥