पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ राजतरङ्गिणी

भार्ययेति प्रेर्यमाणः स निश्चयविपर्यये ।
टिक्कं विहितवृत्तान्तं कृत्वा बद्धोद्यमः कृतः ॥ १२५५ ॥
गतागतानि कुर्वाणे दुध्रुझावथ पार्थिवः ।
स पुत्र इव विश्वास ययौ दैवविमोहितः ॥ १२५६ ॥
विपर्यस्ता मतिः पुत्रे विश्वासो वैरिसंश्रिते ।
जायते क्षीणभाग्यानां को नाम न विपर्ययः ॥ १२५७ ॥
वैधेयैः स्वार्थलोशान्धैर्यद्वानर्थसमागमः ।
सरघोपद्रवः क्षौद्रलुब्धैरिव न चिन्त्यते ॥ १२५८ ॥
तं पीडितं प्रजिना च राज्ञा चावनतिं ततः ।
उत्पलोकारयट्टिकं नीवीं चादापयत्सुतम् ॥ १२५९ ॥
राजाथ देवसरसं जितं संत्यज्य कार्तिके ।
वाष्ट्रकाख्यमगाड्रामं खेरीविषयवर्तिनम् ॥ १२६० ॥
स कल्याणपुराभ्यर्णे रणैस्तैस्तैर्विलक्षताम् ।
भिक्षुकोष्टेश्वरमुखानपि निन्ये महाभटान् ॥ १२६१ ॥
मध्याद्भिक्षाचरादीनां सुजि काककुलोद्भवम् ।
जीवग्राहं महावीरं युधि जग्राह शोभकम् ॥ १२६२ ॥
भवकीयस्य कृत्वादौ विजयस्य पराभवम् ।
भूभुजा तद्गृहा दग्धाः कल्याणपुरवर्तिनः ॥ १२६३ ॥
दग्धे वडौसके भिक्षाचरो नष्टाश्रयो व्यधात् ।
त्यक्त्वा तां मां शमालायां ग्रामे काकरुहे स्थितिम् ॥ १२६४
अनुजो भवकीयस्य विजयस्य भयानृपम् ।
संश्रितस्तेन तूग्रेण बडा कारागृहेर्पितः ॥ १२६५ ॥
भूरिसैन्यानुगं शूरपुरे विन्यस्य रिल्हणम् ।
आस्कन्दाशङ्किनीं राजा चक्रे राजपुरीमपि ॥ १२६६ ॥

१ सुज्जिः इत्युचितम् ।