पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ राजतरङ्गिणी

खेदनम्राननो लोटावशेषं सोविशत्पुरम् ।
अम्बुलम्बोम्बुदो दावनिर्दग्धमिव काननम् ॥ १२३१ ॥
राज्येभ्यषिञ्चदाषाढस्याद्येहि जनकोथ तम् ।
अवादीद्राज्यतत्रं च कृत्स्नमुक्त्वा स्रुगद्गदः ॥ १२३२ ॥
श्रान्ताः पितृपितृव्यास्ते न यां वोढुमशक्नुवन् ।
धुरमुद्रह तां वीर त्वयि भारोयमर्पितः ॥ १२३३ ॥
साम्राज्यप्रक्रियामात्रपात्रं पुत्रं नृपो व्यधात् ।
न त्वार्पिपधीकारं तस्मिन्दैवविमोहितः ॥ १२३४ ॥
अभिषेकविधावेव राजसूनोः शभं ययुः ।
पुरोपरोधावग्राहव्याधिचौराद्युपद्रवाः ॥ १२३५ ॥
संपन्नसस्या च तथा देवी संववृते मही ।
दुर्भिक्षं श्रावणे मासि यथावत्प्रशमं ययौ ॥ १२३६ ॥
अत्रान्तरे सिंहदेवो रणे कुर्वन्नरिक्षयम् ।
कर्णेजपैर्जनयितुग्धायमिति सूचितः ॥ १२३७ ॥
कोपादविमृषंस्तत्त्वं स बन्दुं तं व्यसर्जयत् ।
कय्यात्मजं राजसूनुस्तत्तु प्रागेव बुद्धवान् ॥ १२३८ ॥
कोपस्मितोत्कटस्याग्रे स तस्याप्रतिभोभवत् ।
निनाय रक्षामात्रेण पार्थिवाशाममोघताम् ॥ १२३९ ॥
अभुक्तवान्मनस्तापात्प्रत्ययोत्पत्तये पितुः ।
साकं तेन सुतोन्येचुर्गन्तुं प्रावर्ततान्तिकम् ॥ १२४० ॥
आक्षेमं शङ्कितोशक्य इति मत्वा स मन्त्रिभिः ।
मार्गात्र्यवर्तयत तं पिता मिथ्या प्रसादयन् ॥ १२४१ ॥
अन्तस्तु निश्चिकायेति प्रविश्यातर्कितागमः ।
बछैनं स्थापयिष्यामि कारायामिति सोनिशम् ॥ १२४२ ॥