पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०५ अष्टमस्तरङ्गः ।

तस्योपकरणीभूतविभूतिगृहिणी प्रिया ।
तस्मिन्काले महादेवी विपेदे मेघमञ्जरी ॥ १२१९ ॥
विनोदशून्यनिर्विण्णंलोकयात्रं जगद्विदन् |
प्राणै राज्येन वा कृत्यं न स किंचिन्निरैक्षत ॥ १२२० ॥
सा भर्तुर्व्यसनोदन्तैः कृशा काश्मीरसंमुखी ।
औत्सुक्याद्दत्तयात्रासीच्छान्ता फुल्लपुरान्तिके ॥ १२२१ ॥
पूर्व तद्दर्शनाशाया दुर्वार्तायास्ततोतिथिः ।
भवन्नतोधिकं राजा दुःखावेगेन पस्पृशे ॥ १२२२ ॥
राशीमज्ञातपारुण्यतयादूषितअक्तयः ।
अनुसस्स्रुश्चतस्रस्ताः परिवारवरस्त्रियः ॥ १२२३ ॥
अप्रत्यक्षे क्षयेप्यस्या भक्त्युद्रितत्वमत्यजन् ।
तेजो नामाभवत्सूदो वन्द्यो भृत्यान्तरेधिकम् ॥ १२२४ ॥
स ह्यसंनिहितोन्यस्मिन्नहायातो निजं शिरः |
तश्चितोपान्तरूढेन भङ्क्त्वा ग्राव्णाविशन्नदीम् ॥ १२२५ ॥
आहवाह्वानसंरम्भैः शोकविस्मृतिकारिणः ।
राज्ञो द्विषः कार्यवशादुपकारित्वमाययुः ॥ १२२६ ॥
स राज्यमथ निक्षेनुकामो निर्विण्णमानसः ।
व्युत्क्रान्तशैशवं पुत्रमानिन्ये लोहराचलात् ॥ १२२७॥
मण्डलेश्वरतां प्रजेर्भ्रातृव्यं भागिकाभिधम् ।
नीत्वा च गुप्तिमकरोल्लोहरे कोषदेशयोः ॥ १२२८ ॥
बराहमूलं संप्राप्तमग्रायातः प्रियं सुतम् ।
आश्लिष्य विषयो राजा बभूवानन्दशोकयोः ॥ १२२९ ॥
राजसू नुस्त्रभिर्वर्षैः प्रत्यायातः स्वमण्डलम् ।
स पश्यन्पितरं चान्तरसुस्थितमतप्यत ॥ १२३० ॥

१४