पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ राजतरङ्गिणी

अनानुवन्तो विधुरे राशि राजकुलाद्धनम् ।
दुर्भिक्षे तत्र सामन्ता अपि क्षिप्रं प्रपेदिरे ॥ १२०८ ॥
वहिनिट्यूतशेषाणि वेश्मान्यन्नाभिलाषिभिः ।
बुभुक्षार्तैर्जनैर्दत्तो ददाहाग्निर्दिने दिने ॥ १२०९ ॥
सरितां सेतवो वारिसंसेकोच्छ्रनविग्रहैः ।
दुर्गन्धाः कुणपै रुद्धघ्राणैस्तीर्णास्तदा जनैः ॥ १२१० ॥
निर्मासनरकङ्कालकपालशकलाकुला |
उवाह सर्वतः श्वेता क्षितिः कापालिकव्रतम् ॥ १२११ ॥
कृच्छ्रसंचारिणोकशुश्यामक्षामोच्चविग्रहाः ।
व्यभाव्यन्त बुभुक्षार्ता दग्धस्थाणुनिभा जनाः ॥ १२१२ ॥
अथ प्रबन्धयुद्धेन दिनैः कापीषुणा क्षतः ।
पृथ्वीहरो मृत इति श्रुतिर्मिथ्यैव पप्रथे ॥ १२१३ ॥
गाढप्रहारविवशे तस्मिन्प्रच्छादिते जनैः ।
तां चार्ता श्रुतवान्राजा ननन्दायुद्ध चोद्धतम् ॥ १२१४ ॥
धीरेव पुंश्चली व्याजौत्सुक्यसंदर्शनेन तम् ।
जयश्रीर्लोभयन्त्यासीन्न तु भेजे समुत्सुकम् ॥ १२१५ ॥
एकान्तवामहृदयो विधिरानुकूल्यं
मिथ्या प्रदर्य विशिष्ट्यनुबन्धि दुःखम् ।
अन्धीकरोति भृशमभ्रमगं ज्वलन्तं
भास्वन्महौषधिभिदे प्रकटय्य वज्रम् ॥ १२१६ ॥
दीर्घदुःखानुभूत्यन्ते यदीयागमनोत्सवम् ।
तपः फलमिव क्ष्माभृत्काङ्क्षनासीन्मनोरथैः ॥ १२१७ ॥
वात्सल्येनान्वितं प्रेम गौरवेण प्रियं वचः ।
औचित्येन च दाक्षिण्यं सापत्यमिव या दधे ॥ १२१८ ॥