पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०३ अष्टमस्तरंगः

१०३ अष्टमस्तरङ्गः ।

कौलपुत्र्यं स्तुवंस्तस्य वात्सल्यादेष भूपतिः ।
स्वस्यात्तनिष्क्रियां मेने सेवाविष्कृत्युपक्रियाम् ॥ ११९६ ॥
अथ स्थितास्त्रिभिर्व्यूहै रहितास्तेकिरञ्शरान् ।
हन्तुं वामेन ते योधाः सर्वे वाहनदुर्मदाः ॥ ११९७ ॥
स प्रेरयंश्च तुरगं दैवात्तस्य च तादृशः ।
सहस्राण्यपि भूरीणि व्यधीयन्त विरोधिनाम् ॥ ११९८ ॥
अल्पसैन्यो द्विषत्खड्गमण्डलप्रतिबिम्बितः ।
नृपः साहायकायातविश्वरूप इवाबभौ ॥ ११९९ ॥
कलविङ्कानिव श्येनः कुरङ्गानिव केसरी |
एको व्यद्रावयद्भूरीनरीन्सुस्सलभूपतिः ॥ १२०० ।।
निपत्य पत्तीनुन्धानान्खुराग्राण्याप वाजिनाम् ।
प्राहरंस्ते हयारोहा व्यूहव्याहतरंहसः ॥ १२०१ ॥
बिम्बितज्वलनज्वालाः सर्व एव महाभटाः ।
हन्तव्याश्च हताश्चासन्नस्रस्रोतोरुणा इव ॥ १२०२ ॥
स द्विषां कदनं कृत्वा दिनस्यान्ते न्यवर्तते ।
बाप्पायमाणस्तोकाशं हव्याशेनोज्झितं पुरम् ॥ १२०३ ॥
तादृशेप्यजिते तस्मिञ्जयाशागौरवं द्विषः ।
स चौज्झीद्रमणीयस्य विनाशाज्जीवितादरम् ॥ १२०४ ॥
जाग्रत्स्वपंश्चलंस्तिष्ठन्स्त्रानश्नन्नथ सोरिभिः ।
निर्गच्छन्नित्यमाहूतो न कैरुद्वाष्पमीक्षितः ॥ १२०५ ॥
वह्निनिर्दग्धसर्वान्नसंभारे मण्डलेखिले ।
दुःसहः सहसैवाथ घोरो दुर्भिक्ष आययौ ॥ १२०६ ॥
दीर्घविप्लवसंक्षीणसंचया डामरैर्बहिः ।
उत्तब्धोत्पत्तयो रुद्धसंचारा दग्धमन्दिराः ॥ १२०७ ॥