पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२

रजतरङ्गिणि

लोोष्टावरोषे नगरे धूमस्यामो निरास्पदः ।
उचरेकेच्को बहदुद्धो दष्टो दग्धद्रुमोपमः ॥ ११८४ ॥
सोन्येषु ज्वलितावास्तत्राणय चलितेस्बथ ।
शतमात्रेण योधानां युतो भूभुदश्जायंत ॥ ११८५ ॥
पारं गन्तुं वितस्तायारिछन्नसेतुनं तमक्षमम्‌ ।
लन्धरन्धा द्विषोनन्ता निहन्तु पयबारयन् ॥ ११८६ ॥
पुरं दग्धंं समुत्पन्नं प्रजा नष्टाञ्च चिन्तयन्‌ ।
आसन्नं मरणं राजा निर्विण्णो बह्वमन्यत ॥ ११८७ ॥
प्रस्थासरुमथ तं पत्यड्छुखमाशङ्खय विदुतम्‌ ।
संञितक्न्यैः कमलियः क्र देवेत्यब्रबिद्वचः ॥ ११८८ ||
संरम्भसितबिद्योतिचनोल्लोखमाननम् ।
परिवत्य् निरुद्धाश्वो धीरः स समभाषत ॥ ११८९ ॥
तदद्य करवै भूमेः कृते हम्मीरसंगरे ।
चकार राजा भिज्ज्जो यत्सोभिमानी पितामहः ॥ ११९० ॥
कुक्क्स्त्योप्येष दायादो यद्धातास्माकमस्मि वा ।
स हर्षर्देवोपद्यन्नः कार्यरोषं पलायितः ॥ ११९१ ॥
को नाम मानिनां पङै प्रभविष्टोऽन्ते निजां भुवम्‌ ।
असिक्तां स्वाङ्करक्तां"“-व्याघ्ः क्रुत्तिमिवोज्छति ॥ ११९२ ॥
इत्युक्त्वोदचन्य ्चयन्वल्गासुत््षि्ताग्रमुखं दयम्‌ ।
संपुमिच्छुः पाणिभ्यां कपाणमुदनामयत्‌ ॥ ११९२३ ॥
ततो निर्यह्य वस्गायां वाजिनं खवराजजः 1
ऊचे भृत्येषु सस्स्वत्रे पवेशाह न भूभुजः ॥ ११९४ ॥
प्रहारविङ्कवस्तिष्ठन्गरहादेकोभ्युपाययो ।
सेकटे तत्र भूमतुः परथ्वीपारोऽन्तिकं परम्‌ ॥ ११९५ ॥

१११