पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः । १०१

अष्टमस्तरङ्गः ।

अथेन्द्र देवीभवनविहारं सहसागमत् ।
ततो नगरमुज्वालं क्षणात्सर्वमदृश्यत ॥ ११७२ ॥
न भूमिर्न दिशो न द्यौर्धूमध्वान्ते व्यभाव्यत ।
हुड्डुक्कामुखचर्माभो दृश्यादृश्योभवद्रविः ॥ ११७३ ॥
धूमान्धकारसंछन्नास्ततः प्रज्वलताग्निना ।
अपुनदर्शनायेव मुहुराविष्कृता गृहाः ॥ ११७४ ॥
वितस्तादृश्यतोज्ज्वालवेश्माश्लिष्टतटद्वया ।
रक्तातोभयधारेव कृतान्तस्यासिवल्लरी ॥ ११७५ ॥
ब्रह्माण्डोर्ध्वकवाटान्तसंस्पर्शात्पतितोन्नतैः

ज्वालाकलापैः संवृद्धैर्हेच्छवनायितम् ॥ १९७६ ॥
उच्चावचैर्युतो ज्वालामाद्रिसंनिभः |
वह्निर्धूमच्छलान्मूर्ध्नि बभाराम्बुधरावलिम् ॥ ११७७ ॥
आविर्भवन्तो ज्वालाभ्यो गृहाश्चकुर्मुहुर्मुहुः ।
अदग्धायत इत्याशां विमुग्धगृहमेधिनाम् ॥ ११७८ ॥
ज्वलितैस्तापितजला वितस्ता पतितैगृहैः ।
और्वोष्मवेदनाक्लेशं विवेद सरितां प्रभोः ॥ ११७९ ॥
दीप्तपक्षैः खगैः साकं ज्वलिता बालपल्लवाः ।
उद्यानद्रुमपण्डानां व्योमोड्डयनमादधुः ॥ ११८० ॥
सुधासिताः सुरगृहा ज्वालासंवलिता व्यधुः ।
क्षयसंध्याम्बुदालिष्टहिमाद्रिशिखरभ्रमम् ॥ ११८१ ॥
मञ्जनावासनौसेतुकदम्बैः प्लोषशङ्कया ।
अपास्तैर्नगरस्यान्तर्ययुर्नयोपि शून्यताम् ॥ ११८२ ॥
किमन्यन्मठदेवौकोगृहाट्टादिविवर्जितम्

नगरं क्षणमात्रेण दग्धारण्यमजायत ॥ ११८३ ॥

१०१