पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०० राजतरङ्गिणी

कय्यात्मजेन हि समं विजयाख्येन सादिना |
सौस्सले न तु संग्रामे परावृत्ती : प्रदर्शयन् ॥ ११६० ॥
विप्रलब्धैः स वर्णाश्वकवचावेक्षणान्निजैः ।
शूलायुधिभिरुद्दामैः शूलाघातैरहन्यत ॥ ११६१ ॥
भिक्षो राज्यं समर्थोयं दातुं हर्तुं ततश्च नः ।
भीत्या तैर्डामरैरेव स घातित इति श्रुतिः ॥ ११६२ ॥
यथैव तेन विश्वस्तः स्वामी द्रोहेण वञ्चितः ।
तथैव प्राप विश्वस्तः क्षिप्रमेव वधं मृधे ॥ ११६३ ॥
पृथ्वीहरस्तत्र तत्र योधयित्वाथ डामरान् ।
क्षिप्तिकारोधसा भूयोभ्येत्य संग्राममग्रहीत् ॥ ११६४ ॥
तत्राधिष्ठानयोधानां भिक्षुपक्षोपजीविनाम् ।
पौरुषं स्वपरोत्कर्षपरिभावि व्यभाव्यत ॥ ११६५ ॥
वहिदानमहायोधसंहाराद्यैरुपद्रवैः ।
एकमेकमहस्तत्रानेहस्यासीद्भयावहम् ॥ ११६६ ॥
अतपत्तरणिस्तीक्ष्णमभीक्ष्णं भूरकम्पत ।
वबुद्रुमादीन्भञ्जन्तो महोत्पातप्रभञ्जनाः ॥ १९६७ ॥
पवनोत्थापितैः पांसुकूटैर्दभ्रे महोद्धतैः ।
व्योम्नि प्रोत्तम्भनस्तम्भभङ्गिर्निर्घातदारिते ॥ ११६८ ॥
ज्येष्ठस्य शुक्लैकादश्यां प्रवृत्तेथ महारणे ।
काष्टीले डामरा वह्निमेकस्मिन्प्रददुर्गृहे ॥ ११६९ ॥
सोझिर्वा मारुतोद्धृतः प्रसरन्वैद्युतोथ वा ।
जज्वालैकपदे कृत्स्नं नगरं निरवग्रहः ॥ ११७० ॥
दृष्टस्तदानीमेतावद्गजव्यूह इवापतत् ।
माक्षिकस्वामिनो धूमो बृहत्सेतौ यदुत्थितः ॥ ११७१ ॥