पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

काश्मीरिके जनेशेषे निराशे नितरां ततः ।
अङ्कन्यस्तोत्तमाङ्गोभूत्प्रजिपक्षे
क्षमापतिः ॥ ११४८ ॥
९९
मुद्रिता
रुद्रपालादिपूर्वराजात्मजप्रथा ।
प्रजिना विक्रमत्यागनयाद्रोहादिभिर्गुणैः ॥ ११४९ ॥
तेनैव वर्धितामुत्र देशे विशदकीर्तिना ।
कालदौरात्म्यलुठिता प्रतिष्ठा शस्त्रशास्त्रयोः ॥ ११५० ॥
अमत्र्यत संगम्य यशोराजस्तु भिक्षुणा ।
नेच्छन्ति डामरा राज्यं तव विक्रमशङ्किताः ॥ ११५१ ॥
उत्पाद्य पुनरुत्पिचं साधिष्ठानबला वयम् |
राज्यं स्वयं ग्रहीष्यामो यास्यामो वा दिगन्तरम् ॥ ११५२ ॥
इति तैर्मत्रिते छुड्डां हृतां श्रुत्वा दरत्पुरात् ।
आगत्य मल्लकोष्टोपि प्राविशत्स्वोपवेशनम् ॥ ११५३ ॥
वर्षोथ दुस्तर: ख्यात एकान्नशतसंख्यया |
सर्वभूतान्तकृल्लोके प्रावर्तत सुदारुणः ॥ ११५४ ॥
वसन्ते डामराः सर्वे प्राग्वन्मार्गैर्निजैर्निजैः ।
आगत्य भूयो भूपालं नगरस्थमवेष्टयन् ॥ ११५५ ॥
धीरः सुस्सलदेवोपि पुनरासीद्दिवानिशम् ।
निःसीमसमरस्तोमारम्भसंरम्भभाजनम् ॥ ११५६ ॥
दाहलुण्ठनसंग्रामकर्मशौण्डैः स डामरैः ।
प्राग्विप्लवेभ्योप्यधिको विप्लवः पर्यवर्धत ॥ ११५७ ॥
महासरित्पथे निर्निरोधे तस्थुर्विविक्षवः ।
नगरं ते यशोराजभिक्षुपृथ्वीहरादयः ॥ ११५८ ॥
ततः कतिषुचियुद्धाद्देषु यातेषु संगरे ।
निजेनैव यशोराजः परकीय भ्रमाद्धतः ॥ ११५९ ॥