पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

स भिक्षुः प्रययौ पृथ्वीहरः स्वमुपवेशनम् ।
मल्लकोष्टोन्मुखो राजा निर्जगामामरेश्वरम् ॥ ११२४ ॥
अत्रान्तरे मल्लकोष्टो विसृज्य निशि तस्करान् ।
सदाशिवान्तिके शून्यां राजधानीमदाहयत् ॥ ११२५ ॥
पृथ्वीहरेण भूयोपि योद्धुमागच्छतासकृत् ।
प्रज्जिसुज्जिमुखा युद्धमकुर्वन्क्षिप्तिकातटे ॥ ११२६ ॥
वारं वारं लवन्यः स नगरे निर्दहन्गृहान् |
प्रायः शून्यत्वमनयद्वितस्तातीरमुत्तमम् ॥ ११२७ ॥
तत्र तत्र रणाकुर्वन्प्राणसंदेहदायिनः ।
?
आचक्रामाथ नृपतिर्लहरं बहलैर्बलैः ॥ ११२८ ॥
"सिन्धुं तरन्तो निःसेतुं इतिभङ्गाययुर्जले ।
मन्दिरं कन्दराजाद्यास्तदीयाः समवर्तिनः ॥ ११२९ ।।
दरद्देशं ययौ मल्लकोष्टो राज्ञा निराकृतः ।
सपुत्राप्यभजच्छुड्डा प्रारोहं लहरान्तरे ॥ ११३० ॥
आनिन्थिरे जय्यकेन लवन्येन नृपान्तिकम् ।
विषलाटान्तरात्तेथ जनकश्रीबकादयः ॥ ११३१ ॥
लहरारब्ध्यतिक्रान्तनिदाघः शरदागमे ।
शमालां निर्ययौ राजा यशोराजान्वितस्ततः ॥ ११३२ ॥
भग्नं पृथ्वीहरत्रासात्सैन्यं रक्षन्मनीमुषे ।
आजौ सजात्मजो डोम्बनामा राजसुतो हतः ॥ ११३३ ॥
युद्धं सुवर्णसानूरग्रामशूरपुरादिषु ।
कुर्वञ्शश्वन्नृपः प्राप पर्यायेण जयाजयौ ॥ ११३४ ॥
श्रीकल्याणपुरा नीते पृथ्वीहरादिभिः ।
श्रीबके नागवट्टाद्या युधि प्रापुः प्रमापणम् ॥ ११३५ ॥

१३