पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

ताभ्यां स शमितो युद्धे ससूनुः ससमीरणः ।
दावो नभोनमस्याभ्यामिव प्रापाम्बुवृष्टिभिः ॥ १११२ ॥
संग्रामबहले काले ताहगन्यो न कोप्यभूत् ।
यादृक्स दिवसो वीर्यशौटीर्यनिकषोपलः ॥ १११३ ॥
अनीकिनी लाहरी सा विलम्बेनाययाविति ।
तेषामुत्पाटनेच्छूनां नाभवद्धस्तमेलकः ॥ १११४ ॥
अन्योन्यस्य परिज्ञाता दिवसे तत्र संकटे ।
भिक्षोभूमिभृता शक्तिर्भूमिभर्तुश्च भिक्षुणा ॥ १११५ ॥
ततो मडवराज्यांस्तान्योद्धुं तत्रैव निर्दिशन् ।
क्षिप्तिकारोधसा युद्धमेत्य पृथ्वीहरोग्रहीत् ॥ १११६ ॥
दिगन्तरादथायातो यशोराजो महीभुजा ।
मण्डलेश्वरतां निन्ये रिपून्प्रति जिहीर्षुणा ॥ १११७ ॥
खेरीकार्ये पुरा तस्य लवन्या दृष्टविक्रमाः ।
रणेषु मुखमालोक्य शतशः प्रचकम्पिरे ॥ १११८ ॥
कुङ्कुमालेपनच्छन्त्रहयादिप्रतिपत्तिदः ।
सर्वेषामभिनन्द्यत्वं तं राजा स्वमिवानयत् ॥ १११९ ॥
दीर्घोपप्लवयाप्येन दुःस्थितः स्वास्थ्यलिप्सया ।
जनो बबन्ध तत्रास्थां नववैद्य इवातुरः ॥ ११२० ॥
ज्यायांसं पञ्चचन्द्राख्यं शेषाणां गर्गजन्मनाम् ।
नृपतिर्मल्लकोष्टस्य प्रातिपक्ष्ये न्ययोजयत् ॥ ११२१ ॥
शिशुश्छुड्डाख्यया मात्रा पालितः स शनैः शनैः ।
आश्रीयमाणोनुचरैः पित्र्यैः किंचित्प्रथां ययौ ॥ ११२२ ॥
यशोराजानुयातेन राशा जन्येषु निर्जिताः ।
केचित्तत्पक्षमभजन्भग्नाः केचिच्च डामराः ॥ ११२३ ॥

१ जिगीषुणा इति स्यात् ।