पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमस्तरङ्गः ।

असीमनगरस्थानविभक्तकटको नृपः ।
घरिमेयाश्ववारस्तान्विशतः स्वयमाद्रवत् ॥ ११०० ॥
नाभजड्डामरानीकस्तेन विद्वावितो धृतिम् ।
हेमन्तमरुता कीर्णपर्णराशिरिवेरितः ।। ११०१ ॥
आनन्दः काककुलजो लोष्टशाह्यनलादयः ।
अन्ये च डामरानीके ख्याता भूभृद्भदैर्हताः ॥ ११०२ ॥
लग्नाभिघातानानीतात्राज्ञः क्रूरस्य दृक्पथम् ।
बहून्निजप्रुश्चण्डाला इव राजोपजीविनः ॥ ११०३ ॥
भयानोपाद्रिमारूढाश्चापरे भैक्षवास्ततः ।
आसन्नमृत्यवोभूवन्कटकैवेंष्टिता द्विषाम् ॥ ११०४ ॥
यो मार्गो दुर्गमः पत्रिणोपि त्रातुं ततः स तान् ।
तत्र व्यापारयामास भिक्षुर्मानी तुरंगमान् ॥ ११०५ ॥
कथंचित्पत्रिणा विद्धग्रीवस्तस्याग्रहीन्मुहुः ।
पार्श्वे पृथ्वीहरो रूढिं द्वित्राश्चान्ये महाभटाः ॥ ११०६ ॥
वेलाद्रिभिरिवोत्तैः सिन्धौ तैर्द्विषतां बले ।
रुद्धे गोपाचलं त्यक्त्वा तेन्यानारुरुहुर्गिरीन् ॥ ११०७ ॥
अथोदतिष्ठ मेन राजानीकस्य वाहिनी ।
..
मल्लकोष्टस्य पत्यश्वक्षोभिताशेषदिकटा ॥ ११०८ ॥
अरिपृष्ठग्रहव्यग्रैस्तिष्ठन्स्वैर्वर्जितो बलैः ।
तदाक्षाय्यखिलैरेष हतो राजेत्यसंशयम् ॥ ११०९ ॥
आपातं सुस्सलो राजा यावत्तस्या विसोढवान् ।
तावत्सावरजः प्रजिराजगाम रणाङ्गनम् ॥ १११० ॥
आषाढबहुलाष्टम्यां स हयारोहमेलकः ।
निजशस्त्रध्वनिप्रत्तसाधुवादो महानभूत् ॥ ११११ ॥

अथोदतिष्ठद्वामेन इति स्यात् ।