पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ राजतरङ्गिणी

स्वयमुद्यमिना राशा वर्मणेव निजौ भुजौ ।
सुज्जिप्रज्जी पाल्यमानावभूतां रणकर्मठौ ॥ १०८८ ॥
ताभ्यां साधारणीकुर्वन्राज्योत्पत्तिं महीपतिः ।
स महाव्यसने तस्मिन्सम्यगूढधुरोभवत् ॥ १०८९ ॥
तत्पक्षा भागिकशरद्भासिमुम्मुनिमुङ्गटाः ।
कलशाद्याश्च कुशला विपक्षक्षोभणेभवन् ॥ १०९० ॥
भूभर्तुष्टक्कविषये लवराजस्य नन्दनः ।
आसीत्कमलियश्चास्य संग्रामाग्रेसरः प्रभोः ॥ १०९१ ॥
प्रहारं बलिनस्तस्य चामरध्वजशोभिनः ।
प्रभिन्नस्येव नागस्य हयारोहा न सेहिरे ॥ १०९२ ॥
अनुजः सङ्गिकः पृथ्वीपालो भ्रातुः सुतोस्य च ।
पाञ्चालौ फाल्गुनस्येव पार्श्वरक्षित्वमाययुः ॥ १०९३ ॥
एतावद्भिर्मृत्यरत्तै राष्ट्रपि कुपितेजयत् ।
भूरिस्वर्णार्पणोपात्तैर्वाजिभिश्च महीपतिः ॥ १०९४ ॥
तत्र तत्राहवे सोपि बभ्रामासंभ्रमो नृपः ।
उत्सवे गृहमेधीव मण्डपे मण्डपे स्वयम् ॥ १०९५ ।।
तस्य हि व्यसनं त्रासहेतुः प्राभूदुपक्रमे ।
प्रवृद्धिं प्राप्तमभवद्धैर्यादाय्यथ धीमतः ॥ १०९६ ॥
क्लैब्यकृद्भयमापाते मध्यपाते न तादृशम् ।
करक्षिप्तं यथा शीतं मज्जने न तथा पयः ॥ १०९७ ॥
वैरिसैन्यतमो यत्र यत्र ज्योत्स्लेव निर्ययौ ।
सितासिता च भूभर्तुस्तत्र तत्रास्य वाहिनी ॥ १०९८ ॥
एकदा कृतसंकेतास्तुल्यमाहवमेलके ।
महासरितमुत्तीर्य डामरा नंगरेपतन् ॥ १०९९ ॥