पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अश्मस्तरङ्ः । ९३

भूयोपि मानुषाश्वौघसंहर्ता सर्वतस्ततः ।
रण:प्रववृते प्रग्वत्पुरे रुद्धस्य भूपते:॥ १०७६ ॥ `
निर्निरोध: पथानेन नृपावसथ इत्यभूत्‌ ।
सैन्ये मडवराज्यानां स्वयं पृथ्वीहरोग्रणी: ॥ १०७७ ॥
तत्तत्सामन्तकुलजैर्विरै: काश्मीरकैर्भटै: ।
समेतं डामरकुलं दुर्जयं सर्वतोभवत्‌ ॥ १०७८ ॥
काश्मीरकाः शोभकाधा: काकवंश्या: सहस्त्रश: ।
प्रख्याता भैक्षवे पक्षे रत्राद्याश्चापरेस्फ़ुरन्‌ ॥ १०७९ ॥
नदतः स्वबलाद्वाद्यतुमुलं श्रृण्वतोन्मिषत् ।
पृथ्वीहरेणागण्यन्त वाद्यभाण्डानि कौतुकात्‌ ॥ १०८० ॥
दित्वा भूयैथतूर्यादि परिच्छेत्तुं स कोतुकी ।
श्वपाकदुन्दुभी माण्डातानि द्ादशादाकत्‌ ॥ १०८१ ॥
तथा विनष्सेन्योपि विद्धिोगपात्मजैः ।

भितैः स्वदेराजैश्चारीन्ध्रतिजग्राद सुस्सलः ॥ २०८२ ॥
राजन्याविच्छटिकुलोधू ताबुदयधन्यकौ ।
चम्पावल्ापुराधीशाञ्ुदयत्रह्मजजटौ ॥ १०८३ ॥
तेजोमल्दणदं सानां घुौ इरिदडोकसः ।
क्ष्रिकाभिक्ञिकास्थाचसव्यराजादयस्तथा ॥ १०८४ ॥
विडारपुत्रा नीखाद्या. माङ्खुकान्वयसंभवाः ।

रामपालः सदजिको युवा तस्य च नन्दनः ॥ १०८५ ॥
नाना्वंद्याः परेप्युग्रसं्रामच्यग्रताज्ुषः ।
पुरोपरोधसंनद्धानख्न्धन्सर्वते रिपून ॥ २०८६ ॥
तनूजनिर्विंशेषेण रि्टणेन महीभुजः ।
रणाम्रेसरताच्राहि विजयाचेश्चकछवादिभिः ॥ १०८७ ॥

~ * क `,