पृष्ठम्:राजतरङ्गिणी द्वितीयो भागः.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
`९२
राजतरङ्गिणी


स कृष्णषष्ठयां ज्यैष्ठस्य तस्यासंख्यश्च ।
यथाग्रिना चक्रधरे तथा तत्राम्मसा मृत: ॥ १०६४ ॥
भुजमुद्यम्य शमयन्सैन्यानां संभ्रमं नृपः ।
त्रस्तैर्भ्रष्टैस्तथा पृष्ठे पतितः सरिदन्तरे ॥ १०६५ ॥
अनभ्यस्ताम्बुतरणैराश्लि ब्रुडितोसकृत् ।
तरदायुधविद्धाङ्गः स निस्तीर्ण: कथंचन ॥ १०६६ ॥
अनुत्तीर्णॅ बलं त्यक्त्वा पारे सामन्तसंकुलं ।
संत्यक्तानन्तसैन्योपि तीर्णॅनानुगतो ययौ ॥ १०६७ ॥
संत्यक्तानन्तसैन्योपि सोवष्टम्भमयो ययौ ।
प्रविश्य नगरं मल्लाकोष्टमुख्यान्रनणॅग्रहीत् १०६८५. ` `
विजयस्याथ जननी सिल्लाख्या स्वामिनोज्झन्म्
निनाय देवसरसं सैन्यं तद्विजयेश्वरात्‌ ॥:
साथ पृथ्वीहरेणैत्य हता तत्रोपवेशने !
टीक्काश्च दत्तो भूपालसैन्यं विद्धावितं च क्त्‌ ॥ ० ७० ॥
परं व्यायामविद्याविद्विद्रुते निखिले बके}!
द्विज: कल्याणराजाख्यः समरेभिमुखो इतः ॥
मन्त्रिडामरसामन्तसंकुलात्सौस्सलाद्वलात् ।
पृथ्वीहरेणागृ्ह्यन्त बद्धा वृन्दानि शस्त्रिणाम् ॥ 9 ।
ओजानन्दद्विजादिंश्च बद्धा शूले व्यपादयत् ॥ १४५
मन्त्रिणो जनकश्रीबकाद्या राजात्मजास्तथा । ।
तीर्त्वाद्रिं विषलाटायां शरणं प्रययुः खशान् [| ६६ श
इत्थं पृथ्वीहरो लब्धजय: संगृह्य डामरान्‌ ।
जिगिषु्र्भिक्षुणा साकं नगरोपान्तमाययौ ॥ 2 ७५ ॐ