पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः । नुभावा निभृतगात्रनेत्रनिमीलनं-' इत्याघुक्तं तदन्यथासिद्धानामपि तेषामे- तद्भावव्यापकत्वादिति ध्येयम् । उदाहरणम्- 'अकरुण मृषाभाषासिन्धो विमुञ्च ममाञ्चलं तव परिचितः स्नेहः सम्यङ्ममयेत्यनुभाषिणीम् । अविरलगलद्वाष्पां तन्वी निरस्तविभूषणां क इह भवतीं भद्रे निद्रे विना विनिवेदयेत् ॥ एषा प्रंवासगतस्य स्वप्नेऽपि प्रियामेवंभाषिणीं दृष्टवतो निद्रां प्रति कस्यचिदुक्तिः । यद्यप्येवंभूतायाः प्रियतमावस्थाया निवेदनेन निद्रे मम' भवत्या महानुपकारः कृत इति वस्तु, विप्रलम्भशृङ्गारश्चात्र प्रतीतिपथ- मवतरति, तथापि पुरः स्फूर्तिकतया स्वप्नध्वननमत्रोदाहृतं न प्रान्ते तयो- र्ध्वननं निरोद्धमीष्टे । निद्रानाशोत्तरं जायमानो बोधो विबोधः । निद्रानाशश्च तत्पूर्तिस्वप्नान्तबलवच्छब्दस्पर्शादिभिर्जायत इति त एवा- व विभावाः । अक्षिमर्दनगात्रमर्दनादयोऽनुभावाः ।

तत्र संक्षेपेणोदाहरणम्-

'नितरां हितयाद्य निद्रया मे बत यामे चरमे निवेदितायाः । सुदृशो वचनं शृणोमि यावन्मयि तांवत्प्रचुकोप वारिवाहः ॥' अत्रं गर्जितश्रवणं विभावः । प्रियावचनश्रवणोल्लासनाशोऽनुभावस्तू- न्नेयः । केचिदविद्याध्वंसजन्यमप्यमुमामनन्ति । तेषां मते 'नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव ॥' इति गीतापद्यमुदाहार्यम् । न तु वारिवाहविषयाया असूयाया एवात्र दंजन्यत्वादिति । एतज्जन्यत्वाभावादित्यर्थः । स्वप्नजन्यत्वाभावादिति यावत् । अ- न्यथोत । निद्रयेत्यर्थः । एतदिति । स्वप्नेत्यर्थः । मृषेति । मिथ्याभाषिन् । इह प्र- वासे । प्रियतमेति । नायिकेत्यर्थः । अत्रोदाहृतमिति । अस्यापि वाच्यातिशा- यित्वादेतवद्धवनिव्यवहारोऽपि तथा च सांकर्यमिति भावः । तत्पूर्तिनिद्रापूर्तिः । वारिवाहो मेघः । अमुं विबोधम् । सिंहावलोकनन्यायेनासूयाध्वनित्वं निराचष्टे-न त्विति।