पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ये तु पुनरल्किष्टतयानुन्नतस्कन्धतया च न प्टथग्भावनामपेक्षन्ते, किं तु र- सचर्वणायामेव सुमुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो युक्तः। यथा- 'कस्तूरिकातिलकमालि विधाय सायं स्मेरानना सपदि शीलय सौधमौलिम् । मौढिं भजन्तु कुमुदानि मुदामुदारा- मुल्लासंयन्तु परितो हरितो मुखानि ॥' इत्यमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरू पिता दोषाः । 'एभिर्विशेषविषयैः सामान्यैरपि च दूषणै रहिता । माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा ॥ व्युत्पत्तिमुद्रिरन्ती निर्मातुर्या प्रसादयुता । तां विबुधा वैदर्भी बदन्ति वृत्ति गृहीतपरिपाकाम् ॥ अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि । यथा वा- 'आयातैव निशा निशापतिकरैः कीर्णं दिशामन्तरं भामिन्यो भवनेषु भूषणगणैरुल्लासयन्तिं श्रियम् । वामे मानमपाकरोषि न मनागद्यापि रोषेण ते । हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति ॥' अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन भाव्यम् । अन्यथा तु पाकभङ्गः स्यात् ।

भवतीत्यर्थः । अनुन्नतेति । अनुन्नतविस्तारतया चेत्यर्थः । सुसुखमत्यन्तसुखं यथा तथा । क्वचित् ‘सुखम्' इत्येव पाठः । सौधमौलिं सुधानिर्मितप्राकारोर्ध्वप्रदेशम् । मुदां प्रौढिमित्यन्वयः । उपसंहरति-इत्थमिति । प्रसङ्गाद्वृत्तिं निरूपयंति- एजिरिति । माधुर्यभारेण भङ्गुरोऽत एव सुन्दरः पदानां वर्णानां च विन्यासो रचना 'यस्यां सा । निर्मातुर्व्युत्पत्तिमुद्गिरन्तीत्यन्वयः। प्रसादगुणेन युता । गृहीतः परिपाको रसचर्वणा' यस्यां सा । कीर्णं व्याप्तम् । श्रियं शोभाम् । तन्वी कृशा। अस्या वैदर्भ्याः । भङ्गमुदा-