पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७
रसगङ्गाधरः ।

...हरप्यत्र महोद्ध​ता रौद्रस्य परमौजस्वितां परिपुष्णाति । अन्यत्र ...रुस्मरणे सत्यहंभावविगमस्यावश्यकतया प्रकृते चाजह​त्स्वार्थलक्षणामूलध्वननेन मदीयेत्यनेन गर्वोत्कर्षस्यैव प्रकाशनात्स्फुटं गम्यमानेन विवेकशून्यत्वेन क्रोधस्याधिक्यं गम्यते ।

इदं तु नोदाहार्यम्-
'धनुर्विदलनध्वनिश्रवणतत्क्षणाविर्भव-
न्महागुरुवधस्मृतिः श्वसनवेगधूताधरः ।
विलोचनविनिःसरद्ब​हलविस्फुलिङ्गव्रजो
रघुप्रवरमाक्षिपञ्जयति जामदग्नयो मुनिः ॥'

अत्राप्यपराधास्पदेन रघुनन्दनेनालम्बितो धनुर्विदलनध्वनिश्रवणेनोद्दीपितो निःश्वासनेत्रज्वलनादिभिरनुभावितो महागुरुवधस्मृतिगर्वोग्रत्वादिभिश्च संचारितः क्रोधो यद्यपि व्यज्यते, तथाप्यसौ तत्प्रभाववर्णनबीजभूतायां कविरतौ गुणीभूत इति न रौद्ररसध्वनिव्यपदेशहेतुः । काव्यप्रकाशगतरौद्ररसोदाहरणे तु ‘कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्' इति पद्ये रौद्ररसव्यञ्जनक्षमा नास्ति वृत्तिः, अतस्तत्कवेरशक्तिरेव ।

वीरश्चतुर्धा । दानदयायुद्धधर्मैस्तदुपाधेरुत्साहस्य चतुर्विधत्वात् ।

तत्राद्यो यथा--
‘कियदिदमधिकं मे यद्द्विजायार्थयित्रे
कवचमरमणीयं कुण्डले चार्पयामि ।
अकरुणमवकृत्य द्राक्कृपाणेन निर्य-
द्ब​हलरुधिरधारं मौलिमावेदयामि ॥'

एषा द्विजवेषायेन्द्राय कवचकुण्डलदानोद्यतस्य कर्णस्य तद्दानवि-


र्थ​माह-गुर्विति । धनुरित्यस्य श्रीरामकृतशिवेत्यादिः । अन्यत्र क्रोधाभावे । लक्षणेति । लक्ष्यतावच्छेदकं चैकविंशतिवारनि:क्षत्रियवसुमतीकारकत्वम्। पित्राज्ञया मातृवधकारित्वं वा । तत्प्र​भावेति । जामदग्न्यप्रभावेत्यर्थः । निर्यन्निःसरत् ।