पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४९० काव्यमाला। युगपदिति क्रमव्यावृत्त्यर्थम्, न त्वेकलक्षणप्रतिपत्त्यर्थम् । तेन किंचित्कालभेदेऽपि न समुच्चयभङ्गः । स तावद्विविधः-धर्मिभेदधर्म्यैक्याभ्याम् । धर्म्यैक्येऽपि दैविध्यम्-कारणत्वातिरिक्तसंबन्धेनैकधर्म्यन्वये, कारणतया एकधर्म्यन्वये चेति । एवं त्रिविधेऽस्मिन्नाद्ययोर्भेदयोर्गुणानां क्रियाणां गुणक्रियाणां च, तृतीये रमणीयानामरमणीयानां रमणीयारमणीयानां समन्वयः । न चास्मिन्वक्ष्यमाणसमाध्यलंकारत्वमाशङ्कयम् । समाधौ हि एकेन कार्ये निष्पाद्यमानेऽप्यन्येनाकस्मिकमापतता कारणेन सौकर्यादिरूपोऽतिशयो यत्र संपाद्यते स विषयः । अस्मिंस्तु समुच्चयप्रभेदे यत्रैककार्यं संपादयितुं युगपदनेके खले कपोता इवाहमहमिकया संपतन्ति कार्यस्य च न कोऽप्यतिशयः सः । क्रमेणोदाहरणानि- 'प्रादुर्भवति पयोदे कज्जलमलिनं बभूव नमः । रक्तं स पथिकहृदयं कपोलपाली मृगीदृशः पाण्डुः ॥' 'उदितं मण्डलमिन्दो रुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलयुवजनचूडामणिशासनेन मदनेन ।' अत्राये गुणानां द्वितीये क्रियाणां च यौगपद्येन भिन्नधर्म्यन्वयः । 'आताम्रा सिन्धुकन्याधवचरणनखोल्लासिकान्तिच्छटाभि- र्ज्योत्स्नाजालैर्जटानां त्रिपुरविजयिनो जातजाम्बूनदश्रीः । स्वाभाव्यादच्छमुक्ताफलरचितलसद्भुच्छसच्छायकाया पायादायासजालादमरसरिदघव्रातजातश्रमान्नः ॥' 'देव त्वां परितः स्तुवन्तु कवयो लोभेन किं तावता स्तव्यस्त्वं भवितासि यस्य तरुणश्चापप्रतापोऽधुना । क्रोडान्तः कुरुतेतरां वसुमतीमाशाः समालिङ्गति द्यां चुम्बत्यमरावतीं च सहसा गच्छत्यगम्यामपि ।' अत्राद्ये गुणानां द्वितीये क्रियाणामेकधर्म्यन्वयः। यद्यपि हरिचरणनखर्ससर्गसमये नास्ति हरजटासंसर्ग इति रक्तपीतवर्णयोर्योगपद्यस्यासंभवः, तथापि साहजिकश्चैत्येन सह तयोः प्रत्येकं तस्य संभवोऽस्त्येवेति न दोषः। प्राग्वदाह-अथेति । सिन्धुकन्याधवो लक्ष्मीपतिः । तयो रक्तपीतवर्णयोः । प्र.