पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४४.७ थेति सैव । एवं च द्विप्रकारापोष्टाप्राप्तिरेवात्र संभवति । प्रकारान्तरः चास्या अप्यूह्यम् । केवलानिष्टप्राप्तिर्यथा- 'मुकुलितनयनं करिणो गण्डं कण्डूयतो विषद्रुलटे। उदभूदकाण्डदहनज्वालाजालाकुलो देहः । 'अत्र नेष्टाप्राप्तिः । मुकुलितनयनमित्यनेन कण्डूयनजन्यमुखस्य प्राप्तेः किx स्वनिष्टप्राप्तिरेव । अस्या अपि भेदद्वयं यथायथमूह्यम् । ग्रन्थविस्तरभयान्नेहोदाह्रियते । एते चेष्टसाधनत्वेन निश्चितात्कारणादानिष्टकार्योत्पत्तीनां सर्वेऽपि प्रभेदा वक्ष्यमाणविषादनालंकारसंकीर्णा एवेति तत्प्रकरणे निरूपयिष्यामः । यत्तु–'अनिष्टस्याप्यवाप्तिश्च तदिष्टार्थसमुद्यमात्' इति विषमभेदलक्षणं निर्माय 'अपिशब्दसंगृहीततया इष्टानवाप्तिश्चेति प्रत्येकमपि विषमपदेनान्वयः' इत्युक्तं कुवलयानन्दकता, तन्न । अव्युत्पत्तेः । अस्मिन्ग्रामे देवदत्तस्य द्रव्यस्यापि लाभोऽस्तीत्यादौ द्रव्यशब्दोत्तरापिशब्दसमुच्चितस्य विद्यादर्व्यान्वयिन्येवान्वयाद्रव्यस्य लाभो विद्यायाश्च लाभ इति धीरिति निर्विवादम् । प्रकृते त्वनिष्टस्याप्नोतिनान्वयः, इष्टानवाप्तेश्च तच्छब्दपरामृष्टेन विषमेणेति वैषम्यात् । प्रत्युत लक्षणवाक्येऽपिशब्दोऽनिष्टां धियमुत्पादयति । अनिष्टस्यावाप्तिरिष्टस्य चेति प्रतीतेः । चकारसमुच्चितया इष्टानवाप्त्या अनिष्टावाप्तेरेकवारं मिलितायास्तत्पदपरामृष्टेन विषमेणान्वयाद्वाक्यावृत्त्या वारान्तरे च प्रत्येकमन्वयादत्रयसंग्रह इति तु स्यादपि । न त्वपिशब्दविकत्थनम् । यदपि तेनैवोदाहृतम्-'भक्ष्याशया हि मञ्जूषां दृष्ट्वाखुस्तेन भक्षितः' इति । अत्र क्त्वाप्रकृतिक्रियाकर्तृकर्तृकोत्तरकालवर्तिक्रियान्तरस्याप्रयुक्तत्वादगम्यमानत्वाच्च प्रविष्ट इति पदाकाङ्कितया न्यूनपदत्वम् । यदपि केवलेष्टानवाप्तौ तेनैवोदाजह्वे- 'खिन्नोऽसि मुञ्च शैलं विभूमो वयमिति वदत्सु शिथिलभुजः । भरभुनविततबाहुषु गोपेषु हसन्हरिर्जयति ॥' न्द्रियाणि । न त्वपिशब्दविकत्थनमिति । अपिशब्दस्यावाप्तिपदोत्तरमुत्कर्षेणान्वये तु न किंचिदधिकम् । क्रियान्तरस्याप्रयुक्तत्वादिति । तेन भक्षित इत्यन्वये, त्विदं