पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४२२ काव्यमाला । अन्ये तु - "निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया । वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः ॥' विशेष व्यङ्गयरूपमर्थविशेषं वक्तुं विवक्षितस्य प्रकृतार्थस्य निषेधो निषेधसदृशः कथनादिप्रत्याख्यानरूपः । स वक्ष्यमाणविषय उक्तविषयश्चेति द्विविधः" इत्याहुः । तेषां मते इत्थमुदाहार्यम् - 'रीतिं गिराममृतवृष्टिकिरां त्वदीयां तां चाकृतिं कृतिवरैरभिनन्दनीयाम् । लोकोत्तरामथ कृतिं करुणारसार्द्रां ज्ञातुं न कस्यचिदुदेति मनःप्रसारः ॥' अत्र करिष्यमाणस्य मनःप्रसारस्य निषेधो वर्णनीयस्यानिर्वाच्यतांबोधयितुम् । 'श्वासोऽनुमानवेद्यः शीतान्यङ्गानि निश्चला दृष्टिः । तस्याः सुभग कथेयं तिष्ठतु तावत्कथान्तरं कथय ॥' अलंकारसर्वस्वकारादयस्तु- "प्राकरणिकस्यार्थस्य निषेधोऽप्रतिष्ठितत्वादाभासमात्ररूपः कस्यचिदर्थविशेषस्य विधानं व्यनक्ति स एकः। यश्चाप्राकरणिकस्य विधिस्तादृश एव सन्निषेधे पर्यवस्यति सोऽपर इत्युभयविधोऽप्ययमाक्षेपः ।" तत्र निषेधाभासरूप आक्षेपस्तावद्विविधः-उक्तविषयो वक्ष्यमाणविषयश्चेति । उक्तविषयोऽपि द्विविधः-क्वचिद्वस्तुमात्रनिषेधात्क्वचिद्धस्तुकथननिषेधात् । वक्ष्यमाणविषयस्तु वस्तुकथननिषेधात्मक एवं सामान्यधर्मावच्छिन्नप्रतियोगिताकः शब्दात्समर्प्यमाणोऽपि विशेषरूपेष्टनिषेधात्मना स्थितो निषिध्यमानगतं विशेषान्तरमाधत्ते । सोऽपि द्विविधः- सामान्याश्रययत्किंचिद्विशेषनिरूपणानिरूपणाभ्याम् । तत्र निरूपितेषु यत्किचिद्विशेषेषु प्रयोजनाभावादप्रवर्तमानो निषेधो वक्ष्यमाणेष्टाविषय एव संपद्यते । अनिरूपितेषु तु सुतराम् । चतुर्विधेऽप्यस्मिन्नाक्षेपे इष्टो केचिदाहुः । सोऽपि द्विविध इति । वक्ष्यमाणविषयोऽपीत्यर्थः । व्यनत्तीत्यस्याग्रे