पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- - रसगङ्गाधरः। मात्रं व्यतिरेकः' इत्युक्तम् । निरस्तं च न्यूनत्वं व्यतिरेके इति । तस्मादुपमानादुपमेयस्योत्कर्ष एव व्यतिरेकालंकारः, नापकर्ष इति स्थितम् । यदि तु न्यूनत्वमपि व्यतिरेक इत्याग्रहस्तदेदमुदाहार्यम्- 'जगत्रयत्राणधृतव्रतस्य क्षमातलं केवलमेव रक्षन् । कथं समारोहसि हन्त राजन्सहस्रनेत्रस्य तुलां द्विनेत्रः ॥' अत्र धर्मद्वयेनैव न्यूनोऽसि धर्मान्तरेण तु सम इति प्रतीतिकृतविच्छित्तिविशेषादलंकारता । एवं च लक्षणेऽपकर्षोऽप्येवंजातीयो देयः। यदपि कुवलयानन्दकृतानुभवपर्यवसायिनो व्यतिरेकस्योदाहरण- मुक्तम्- 'दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' तन्न निपुणं निरीक्षितमायुष्मता । तथा हि किमत्रोपमानादुत्कर्षरूपो व्यतिरेकोऽनुभवपर्यवसायी आहोस्वित्सर्वस्वकारायुक्तदिशापकर्षरूपः । प्रतीत्यनापत्तेः । अलंकारवियोगोदाहरणं तु भुवनत्रितयेऽपीत्यादि बोध्यमिति बोध्यम् । अन्यथा उपमादूरीकरणस्याहृद्यत्वे । एवंजातीयः धर्मान्तरकृतसाम्यसमानाधिकरणः । न तु प्रागुक्तः साधारण इति भावः । दृढतरेति । कृपणस्य दानकथाशून्यस्य । कृपाणस्य च खड्गस्य । आकारतः तद्रूपदीर्घवर्णात् आकृतेश्च केवलं भेदो वैलक्षण्यम् । प्रकारान्तरेण तु साम्यमेव । तदेवाह दृढतरेत्यादि विशेषणत्रयेण । धनव्ययवैमुख्येन दृढतरं निबद्धा मुष्टिर्येन । मुष्टिप्राह्यो भागो यस्येति च ।कोषो भाण्डागारः पिधानं च। निषण्णस्योपविष्टस्य स्थितस्य च । सहजेन स्वभावेन मलिनस्य मलिनवेषस्य । अनुज्ज्वलस्येति यावत् । कृष्णवर्णस्य च । अत्रेदं वैलक्षण्यं न न्यूनत्वपर्यवसायि नाप्याधिक्यपर्यवसायि किं तु स्ववैचित्र्यमात्रविश्रान्तमिति भावः । आयुष्मतेति । अत्रेदं चिन्त्यम्-श्लेषेऽपि नात्राभेदाध्यवसायः सर्वदोमाधव इतिवत् । किं तु परस्परान्वितये दीर्घाक्षरादवयवसंस्थानाच्च भेद इत्यर्थद्वयमितरान्वयि । किं चाभेदाध्यवसायेऽपि नास्य साधारण्यम् । भेदशब्देन तस्य तिरस्कारेणोपमानिष्पादकत्वाभावेन सकलकलमित्यादिवैलक्षण्यात् । यदपि तस्योपमानवृत्तित्वेनेत्यादि तदपि न । उपमानत्वं हि सादृश्यप्रतियोगित्वम् । तच्च प्रतीपालंकारविधया कृपाणस्यास्त्येव । दीर्घाक्षरत्वरूपगुणस्याधिक्यस्य तदन्यस्मिन्कृपाणे सत्त्वाच्च । अकलङ्कमुखसदृशो न सकलङ्कश्चन्द्र इत्यादौ व्यतिरेकस्यैवमेव निर्वाह्यत्वात् । यदप्यनुभवपर्यवसायिनो व्यतिरेकस्योदाहरणमित्यादि तदपि न । उत्कर्षापकर्षोभयापर्यवसायीत्यर्थकानुभवपर्यवसायीति तद्वन्थपाठात् । अनुभवपर्यवसायित्वेन चैतदेवोच्यते यत्प्रकृतानुगुणोत्कर्षापकर्षपर्यवसायित्वाभावेन विद्यमा-