पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला। स्वरूपोत्प्रेक्षायां तनयैमनाकगवेषणरूपस्य फलस्योत्प्रेक्ष्यविशेषणकोटिप्रविष्टत्वात्फलोत्प्रेक्षात्वापत्तेः, उत्प्रेक्ष्ये साक्षाद्विशेषणताया अप्रयोजकत्वात् । इत्यलं स्वगोत्रकलहेन । उत्प्रेक्ष्यमाणेष्वपि यस्य विषयिण उत्प्रेक्षा विधेयतया भासते तदीयोत्प्रेक्षयैव व्यपदेशः । प्राधान्यात् । तेन 'विक्ष्लेषदुःखादिव बद्धमौनम्' इत्यत्र नूपुरगतत्वेन दुःखस्योत्प्रेक्षणेऽपि न तदुत्प्रेक्षाया व्यपदेशो न्याय्यः । तस्या अङ्गत्वेनानुवाद्यत्वात् । किं तु पञ्चर्म्योत्प्रेक्षया तस्या एव इवशब्दवेद्यत्वेन विधेयत्वात् । तथा 'चोलस्य' इति यद्यपि वनान्तगतत्वेन न ललाटाक्षरदर्शनोत्प्रेक्षयापि, अपि तु तुमुन्नर्थोत्प्रेक्षयापि । एवं 'तनयमैनाकइत्यादिगद्ये न फलोत्प्रेक्षया व्यपदेशः । नापि 'कलिन्दजानीरभरेऽर्धमग्ना' इत्यत्र शशिकिशोरतादात्म्योत्प्रेक्षया, तदुत्थापितया ध्वन्तकर्तृकवैरहेतुकनिगरणकर्मतादात्म्योत्प्रेक्षया वा। प्रागुक्तादेव हेतोरिति दिक् । द्विविधो हि तावद्धर्मोऽपि-स्वत एव साधारणः, साधारणीकरणोपायेनासाधारणोऽपि साधारणीकृतश्च । स चोपायः क्वचिद्रूपकं क्वचिच्छेषः क्वचिदपहुतिः क्वचिद्विम्बप्रतिबिम्बभावः क्वचिदुपचारः क्वचिदभेदाध्यवसायरूपोऽतिशयः। यथा- 'नयनेन्दिन्दिरानन्दमन्दिरं मिलदिन्दिरम् । इदमिन्दीवरं मन्ये सुन्दराङ्गि तवाननम् ॥' अत्र प्रथमार्धगतः प्रथमो धमों रूपकेण विषयविषयिसाधारणीकृतः । द्वितीयश्च विलक्षणशोभयोरभेदाध्यवसायेन । केवलशब्दात्मकोऽप्ययं संभवति । तत्र साक्षाद्विशेषणत्वमत आह-उत्प्रेक्ष्य इति । 'यस्य विषयिणः' इति पाठः । तस्या नूपुरगतदुःखोत्प्रेक्षायाः । पञ्चम्यर्थोत्प्रेक्षयेति । व्यपदेश इत्यस्यानुषङ्गः । एवमग्रेऽपि । प्रागुक्तादेवेति । अङ्गत्वेनानुवाद्यत्वादित्यस्मादेवेत्यर्थः । द्विविधो हीति । हि यतः । स्वत एवेत्यादि द्वैविध्यं प्राप्तोऽतस्तावद्धर्मोऽपि विविध इत्यर्थः । इन्दिन्दिरा भ्रमराः । इन्दिरा शोभा । प्रथम इति । नयनेन्दिन्दिरानन्दमन्दिरत्वरूप इत्यर्थः । द्वितीयश्चेति । मिलदिन्दिन्दिरत्वरूप इत्यर्थः । सायेनेति । विषयेत्याद्यनु-