पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९४ काव्यमाला। एषामेवाभावानां हेतुत्वोत्प्रेक्षा यथा- 'नितान्तरमणीयानि वस्तूनि करुणोज्झितः । कालः संहरते नित्यमभावादिव चक्षुषः ॥' अत्र कालस्य साहजिके संहारकत्वे चतुरभावस्य हेतुत्वेनोत्प्रेक्षा। 'निःसीमशोभासौभाग्यं नताङ्गया नयनद्वयम् । अन्योन्यालोकनानन्दविरहादिव चञ्चलम् ।। अत्र गुणाभावस्य । 'जनमोहकरं तवालि मन्ये चिकुराकारमिदं घनान्धकारम् । वदनेन्दुरुचामिहाप्रचारादिव तन्वङ्गि नितान्तकान्तिकान्तम् ।।' इह द्वितीयार्धे क्रियाभावस्य । प्रथमार्धे तु जात्यवच्छिन्नस्य. जात्यवच्छिन्नाभावस्य वा स्वरूपोत्प्रेक्षैव । 'न नगाः काननगा यदुदतीषु त्वदरिभूपसुदतीषु । शकलीभवन्ति शतधा शङ्के श्रवणेन्द्रियाभावात् ॥' इह श्रोत्रत्वस्य जातिगुणक्रियाभ्योऽतिरिक्तस्य विवेके क्रियमाणे आकाशस्वरूपतया तदवच्छिन्नाभावस्य द्रव्याभावस्य हेतुत्वेनोत्प्रेक्षा । निमित्तं क्रियाभावः । एवं हेतूत्प्रेक्षा दिक् । लत्वेनेति । द्युतिरित्यनेनेति भावः । एषामेव जात्यादीनामेव । करुणोज्झित इति । त्यक्तकरुणः । आहिताम्न्यादित्वान्निष्ठान्तस्य परनिपातः । इदं जात्यवच्छिन्ना- भावहेतुत्वोत्प्रेक्षोदाहरणम् । गुणाभावहेतुत्वोत्प्रेक्षोदाहरणमाह-निःसीमेति । गुणेति । आनन्दरूपेत्यर्थः । हेतुत्वेनोत्प्रेक्षेति शेषः । एवमग्रेऽपि । क्रियाभावहेतुत्वोत्प्रेक्षोदाहरणमाह-जनेति । हे कृशाङ्गि आलि, इह चिकुरे तव मुखचन्द्रकान्तीनामसंबन्धादिव इदं दृश्यं केशसमूहरूपं चिकुरवदाकारो यस्य तादृशं जनमोहकरं निबिडान्धकारमहं मन्य इत्यर्थः । यदाशयेनोदाहृतं तमाह-इहेति । प्रचारस्य क्रियात्वादिति भावः । तुरुक्तवैलक्षण्ये। एतेन प्रासङ्गिकत्वमस्य सूचितम् । अतएव व्युत्क्रमणोक्तिः । अन्धकारोऽतिरिक्तः पदार्थ इति मतेनाह-जात्यवच्छिन्नेति । तेजोभाव एव स इति मतेनाह-जात्यवच्छिन्नाभावेति । क्वचिद्वैपरीत्येन पाठः । द्रव्याभावहेतुत्वोत्प्रेक्षोदाहरणमाह-न नगा इति । शष्कुल्यवच्छिन्ननभसः श्रोत्रत्वादाह-विवेक इति । भावस्येत्यस्य व्याख्या द्रव्याभावस्येति । तस्य तत्त्वेनोत्प्रेक्षणे निमित्तमिति । क्रियेति । शकलीभवनरूपेत्यर्थः । उपसंहरति-एवमिति । उक्तप्रकारेणेत्यर्थः ।