पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। सरसादृश्योक्तिरसंगता स्यात् । यतो ह्यम्बुजतादात्म्यसाधकं दन्तालिका- न्तीनां केसरतादात्म्यं न तु केसरसादृश्यम् । उपमितसमासे तु वदना- म्बुजयोर्धर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्धर्माणामौपम्योक्ति- रुचितैव । अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाहृता । विधेयतावच्छेदिका तु पूर्णैव । वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा- 'तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा । ममायं मानुषो लोको नाकलोक इवाभवत् ।' तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोपः । स्वयं तु सा नो- पमेया । आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्कर्त्र्यामुपमेयाया- मुपमानत्वासंगतेः । अत आत्मैवात्रोपमेयतयोन्नेयः । मृगचक्षुषेति मृगस्य चक्षुषी इव चक्षुषी अस्या इति 'सप्तम्युपमानपूर्वस्य' इति समासोत्तर- पदलोपौ । मृगपदस्य मृगचक्षुःसदृशलाक्षणिकत्वपक्षे वृत्तेविशिष्टार्थता- वाचकपक्षेऽपि स्वस्वमात्रबोधकपदाभावात्र्नयाणां लोपः । इति पञ्चविंश- तिरुपमाभेदाः। इहान्यानपि भेदानन्ये निगदन्ति-वाचकलुप्ता षङ्विधोपवर्णिता । 'कर्तर्युपमाने' इति णिनौ सप्तम्यपि दृश्यते । कोकिल इवालपति को- किलालापिनीति । तथाष्टम्यपि-'इवे प्रतिकृतौ' इति कनि 'लुम्मनुष्ये' इति लुपि चञ्जेवेत्यर्थे 'चञ्चा पुरुषः सोऽयं यः स्वहितं नैव जानीते' इत्यत्र । नवम्यपि-आचारक्विपि पदान्तरेण प्रतिपादिते समाने धर्मे दृश्यते । 'आह्मादि वदनं तस्या शरद्राकामृगाङ्कति' इत्यादौ । त्यामित्यर्थः । वच्छेदिका त्विति । उपमेति शेषः । कान्तयः केसरा इव काशन्ते इ. त्यत्रत्येति भावः । वाचकस्योति । इवशब्दस्येत्यर्थः । उपमेयानुपादाने हेतुमाह- स्फुटत्वेनेति । स्वयं त्विति। तिलोत्तमीयन्तीति बोध्येत्यर्थः। तत्कर्त्र्यामाचारकर्त्र्याम् । तयोः समानरूपस्य तत्र तन्त्रत्वादिति भावः । शरद्राकेति । शारदपूर्णिमाचन्द्र इवा-