पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३६ काव्यमाला। अत्र भ्रान्तिभृतां तिरश्चामप्येवमानन्दं जनयतीति जगदानन्दहेतुर्भगवा- निति व्यज्यते । एवंरूपाया भ्रान्तर्लोकेऽपि संभवात्स्वतः संभवित्वम् । 'उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण । मुदितं च सकलललनाचूडामणिशासनेन मदनेन ॥ अत्र समुच्चयेन क्रियायोगपद्यात्मना कार्यकारणपौर्वापर्यविपर्ययात्मि- कातिशयोक्तिः । एषु स्वतः संभवी व्यञ्जकः । 'तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः । यदवधि न पदं दधाति चित्ते हरिणकिशोरद्दशो दृशोर्विलासः ॥' अत्र कामिनीदग्विलासे चेतसि पदमर्पितवति विवेकस्य नास्ति कुशल- मिति वस्तुना द्दग्विलासकर्तृकपदार्पणस्य लोकसिद्धत्वाभावात्कविप्रौढोक्ति- निष्पन्नत्वेन सुनिषण्णे तस्मिन्का कुशलचर्चा विवेकस्येति वस्तु व्यज्यते । 'कस्मै हन्त फलाय सज्जन गुणग्रामार्जने मज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता- स्तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥ इह यद्यपि रमणीयाः पदार्थाः कलेर्नित्यमदनीया इति वस्तुना प्रौढो- क्तिसिद्धेन मर्तु कामयसे चेद्गुणप्राप्तौ यतस्वेति वस्तु व्यज्यते, तथापि तस्य पर्यायोक्तात्मनो वाच्यापेक्षया सुन्दरताविरहाद्रुणीभूतत्वमेव । अल- ते जनाः । हन्तेत्याश्चर्यम् । पादान्किरणान्धित्सन्ति धर्तुमिच्छन्ति । किं च शुकबा- लका यैः संभिन्ने मिश्रिते तरुपत्राग्रनिष्टचञ्चलहिमकणे या दाडिमीबीजस्य पुद्धिस्तया चञ्चचा चाञ्चल्यं ग्रहणार्थ व्यापारमञ्चन्ति। कुर्वन्तीत्यर्थः । अत्र भ्रान्तिमानलंकारः । न व्यङ्गयमाह-अत्रेति । अपिना अतिरश्चाम् । उदितमिति । तादृशालंकारेणालं. कारस्य यथेत्यादिः । तदवधीति । कविप्रौढोक्तिनिष्पन्नवस्तुना वस्तुनो यथेत्यादिः । तदवधि तावत्पर्यन्तम् । एवमग्रेऽपि। निष्पन्नेन वस्तुनेत्यन्वयः। व्यङ्गयमाह-सुनीति। दृग्विलासे सुस्थित इत्यर्थः । अस्योदाहरणाभास खण्डयति-कस्मा इति । उपस्कर- णाय भूषणाय । भावाः पदार्थाः। वर्तनं वृत्तिः। जीवनमिति यावत् । उत्तरार्धार्थमाह- रमेति । अदनीया भक्षणीयाः । अस्य नियमेन लोकसिद्धत्वाभावादाह-प्रौढो- क्तीति । कवीत्यादिः । गुणेति । सज्जनेत्यादिः । तस्य व्यङ्गयभूतवस्तुनः । पर्या-