पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। काव्यप्रकाशे तु-शनिरशनिश्च तमुच्चैः' इत्यादिकमुदाहृत्य 'अत्र वि- रुद्धौ द्वावपि त्वदनुवर्तनार्थमेकं कार्यं कुरुत इति ध्वन्यते' इत्युक्तम् । तच्च 'द्वौ शन्यशनी उदारानुदारौ चैकं कार्यं हननं भानं च' इति व्याख्यातृ- भिर्व्याख्यातम् । तत्र शन्यशन्योर्हननक्रियाकर्तृत्वान्वयेऽप्युदारानुदार- योर्भानकर्तृतत्पदार्थविशेषणयोस्तत्प्रकारविशेषणयोर्वा साक्षाद्भानकर्तृत्वान्व- याभावात्कथमेककार्यकारित्वं संगतं स्यात् । अतो विरुद्धौ द्वावित्यादि प्रथमार्धविषयम् । द्वितीयार्धे तु विरोधाभास एव । कर्तर्यभेदेनान्वयमात्रेण कुरुत इत्यस्योपपत्तिश्चेत्, अस्तु । द्वितीयार्धैऽपि विरुद्धौ द्वावित्यादि वस्तु व्यङ्गयम् । परं त्वर्धद्वयेऽपि विरोधाभासालंकारशबलितमेव । शत्रु- विरुद्धस्य शत्रुत्वासंभवादेकस्य शन्यशनिकर्तृकहननकर्मत्वायोगेनाद्यार्धे, उदारत्वानुदारत्वयोरेकाधिकरणवृत्तित्वायोगाद्वितीयार्धे च विरोधस्य स्फु- टत्वात् । अर्थशक्तिमूलानुरणनं यथा- 'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् । आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः॥' अत्र मधुव्रतकर्तृकमञ्जुगुञ्जनाद्यैवस्तुभिः कविकल्पितत्वविरहेण स्वतः णादयोग्यमेतत् । शनिरिति । शनिर्ग्रहः, अशनिर्वज्रं च । पुनस्त्वर्थे । उदार उद्भटः। अनुदार अनुगतदारः । नृपदत्तैश्वर्येणाप्रवासात् । न उदारो यस्मादिति वा । पक्षे. ऽशनिः शनिविरोधी । नञो असुरादाविव विरोध्यर्थकत्वात् । अनुदार उदारादन्यः । शवलितमेव । उक्तवस्तुव्यङ्गयमित्यनुषङ्गः । तदलंकारसत्त्वे हेतुमाह--शत्रवि- रुद्धस्यति । विरोधिशत्रोविरोध्यन्तरमित्रत्वादेकस्य विरोधिद्वयकर्तृकहननकर्मत्वायो- गेन तादृशहननकर्मत्वयोरपि विरोधादिति भावः । राज्ञो विहताज्ञत्वमादाय कोपस्याति- शयितत्वमादाय वा तत्परिहारः। अशनिरित्यत्र नञ् विरुद्धार्थक इत्युक्तम् । न चैवं विरो- धेऽस्य कथं व्यङ्गयता । तन्मूलकहननकर्मत्वयोर्विरोधस्य व्यङ्गयत्वेनाक्षतेः । तमादायैव च विरोधाभासाः । तस्यैव समाधानात् । न त्वनयोविरोधस्यास्य समाधानमस्ति । एते- नैकधमिंगतत्वे एव विरोधस्यालंकारत्वान्नात्र विरोधालंकार इति परास्तम् । तादृशक- र्मत्वयोरेकधर्मिगतत्वस्य स्पष्टत्वात् ।अन्ये तु विरोधिनोरप्येकशत्रुसंभवान्न तादृशहननक- र्मत्वयोर्विरोध इत्याहुः । द्वितीयार्धे चानुगतदार इत्यर्थेन तत्परिहार उक्त एवेति दिक् । रणनं यथेति । स्वतः संभविवस्तुना वस्तुध्वनिर्यथेत्यर्थः । संमुखमिति । सरस्या