पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ काव्यमाला। उदाहरणम्- 'पापं हन्त मया हतेन विहितं सीतापि यद्यापिता सा मामिन्दुमुखी विना बत वने किं जीवितं धास्यति । आलोकेय कथं मुखानि कृतिनां किं ते वदिष्यन्ति मां राज्यं यातु रसातलं पुनरिदं न प्राणितुं कामये ॥' अत्र मत्यसूयाविषादस्मृतिवितर्कव्रीडाशङ्कानिर्वेदानां प्रागुक्तस्वस्ववि- भावजन्मनां शबलता । यत्तु काव्यप्रकाशटीकाकारैः 'उत्तरोत्तरेण भा- वेन पूर्वपूर्वभावोपमर्दः शबलता' इत्यभ्यधीयत तन्न । 'पश्येत्कश्चिञ्चल च- पल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्कासि यासि' इत्यत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यमत्यौत्सुक्यानामुपमर्दलेशशून्यत्वेऽपि शबलताया राजस्तुतिगुणत्वेन पञ्चमोल्लासे मूलकतैव निरूपणात् । स्वोत्त- रविशेषगुणेन जायमानस्तु नाशो न व्यङ्गयः । न वोपमर्दपदवाच्यः । नापि चमत्कारी | तस्मात् 'नारिकेलजलक्षीरसिताकदलमिश्रणे । विलक्षणो यथा स्वादो भावानां संहतौ तथा ॥' अत्रेदं बोध्यम्-य एते भावशान्त्युदयसंधिशबलताध्वनय उदाह- तास्तेऽपि भावध्वनय एव । विद्यमानतया चर्व्यमाणेष्विवोत्पत्त्यवच्छिन्न- त्वविनश्यदवस्थत्वसंधीयमानत्वपरस्परसमाधिकरणत्वैः प्रकारैश्चर्यमाणेषु भावेष्वेव प्राधान्यस्यौचित्यात्, चमत्कृतेस्तत्रैव विश्रान्तेः । यद्यप्युत्पत्ति- ज्ञानं महावाक्यार्थबोधस्तद्विषयत्वमित्यर्थः । पापमिति ।अत्र पापमित्यनेन मतिः, हन्तेत्या- दिनासूया, सीतापीत्यादिना विषादः, सेत्यनेन स्मृतिः, मामित्यादिना वितर्कः, आलो- केयेत्यादिना व्रीडा, किं त इत्यादिना शङ्का, राज्यमित्यादिना निर्वेदः, इति बोध्यम् । पश्येत्कश्चिदिति शङ्का । चल चपल रे इत्यसूया । का त्वरेति धृतिः । अहं कुमारीति स्मृतिः । हस्तालम्ब वितरेति श्रमः । हहहेति दैन्यम् । व्युत्क्रम इति दैन्यम् । क्कासीति मतिः । यासीत्यौत्सुक्यम् । औत्सुक्यानामिति । मध्ये पूर्वपूर्वस्योत्तरोत्तरेणेति शेषः । मूलकृतैव प्रकाशकृतैव । तत्त्वेऽप्याह-न वेति । तत्त्वेऽप्याह-नापीति । अत्र च सहृदयहृदयमेव प्रमाणमिति भावः । उपसंहरति-तस्मादिति । चूर्णिकेयम् । संहतौ मिश्रणे । भावशान्त्युदेति । भावसंबन्धिशान्त्यादीनां ध्वनय इत्यर्थः । स्थितौ