पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ काव्यमाला। अनुभावास्त्वमी तूष्णीभावविस्मरणादयः । सा पूर्व परतो वा स्यान्मोहादिति विदां मतम् ॥' उदाहरणम्- 'यदवधि दयितो विलोचनाभ्यां सहचरि दैववशेन दूरतोऽभूत् । तदवधि शिथिलीकृतो मदीयैरथ करणैः प्रणयो निजक्रियासु ॥ प्रियविरहोऽत्र विभावः । करणैश्चक्षुःश्रवणादिभिः क्रियासु तत्तत्प्र- मितिषु प्रणयस्य शिथिलीकरणमनुभावः । मोहे चक्षुरादिभिश्चाक्षुषादेरज- ननम्, इह तु प्रकारविशेषवौशिष्टयेन बाहुल्येनाजननमिति तस्मादस्य विशेषः । अत एवोदाहरणे शिथिलीकृत इत्युक्तम्, न त्यक्त इति । अतितृप्तिगर्भव्याधिश्रमादिजन्या चेतसः क्रियानुन्मुखतालस्यम्। अत्र च नासामर्थ्यम् । नापि कार्याकार्यविवेकशून्यत्वम् । तेन कार्या- करणरूपस्यानुभावस्य तुल्यत्वेऽपि ग्लानेर्जडतायाश्चास्य भेदः । उदाहरणम्- 'निखिला रजनीं प्रियेण दूरादुपयातेन विबोधिता कथाभिः । अधिकं नहि पारयामि वक्तुं सखि मा जल्प तवायसी रसज्ञा ॥ एषा हि प्रियागमन द्वितीयदिवसे मुहुर्निशावृत्तान्तं प्रच्छन्ती सखी प्रति रजनिजागरणजनितालस्यायाः कस्याश्चिदुक्तिः । अत्र रजनिजाग- रणं विभावः । अधिकसंभाषणाभावोऽनुभावः । जडतायां मोहात्पूर्ववर्ति- त्वमुत्तरवर्तित्वं वां नियतम्, न त्वत्रेत्यपरो विशेषः । गोपनीयविषयत्वा- द्यदि कथाभिरित्यविवक्षितवाच्यं तदा श्रमोऽस्तु परिपोषकः । श्रमजन्ये रोगश्चेत्यर्थः । वाशब्दः समुच्चये । विदामर्थाद्रसज्ञानां मतमिष्टम् । दूरतो दूरे । करणै- रिन्द्रियैः । प्रणयः स्नेहः । अन्यासामसंभवादाह-तत्तत्प्रेति । चाक्षुषादिरूपास्वि- त्यर्थः । चाक्षुषादेरिति । सामान्येनेति भावः । प्रकारेति । तत्तत्प्रकारेणेत्यर्थः । अत एव बाहुल्येन । अत एव सर्वथात्यागादेव । अस्यालस्यस्य । तुल्यत्वेऽपि ग्लान्या- दाविति शेषः । यथासंख्यमन्वयः । पारयामि शत्र्नोमि । आयसी लोहमयी । रसज्ञा जिह्वा । प्रियेति । प्रियस्यागमनं यस्मिन्दिने ततो द्वितीयेत्यर्थः । जडतातो भेदान्तर- माह-जडेति । वाशब्दश्चार्थे । अत्रालस्ये । कथाभिरित्यविवक्षितेति । कथा- भिरिति सुरतपरं तत्त्वमेव लक्ष्यतावच्छेदकम् । अतिश्रमयुक्तत्वं व्यङ्गयम् । श्रम इत्यस्य