पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३७६ )
रघुवंशे

  अथ मधु वनितानां ने[१]त्रनिर्वेशनीयं
   मनसिजतरुपुष्पं रो[२]गबन्धप्रवालम् ।
  अकृतकविधि सर्वाङ्गीणमाकल्पजातं
   विलसितपदमाद्यं यौवनं स प्रपेदे ॥ ५२ ॥

 अथेति ॥ अथ स सुदर्शनो वनितानां नेत्रनिर्वेशनीयं भोग्यम् । नेत्रपेयमित्यर्थः ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः ॥ मधु क्षौद्रम् । रागबन्धोऽनुरागसंतान एव प्रवालः पल्लवो यस्य तत् । मनसिज एव तरुस्तस्य पुष्पं पुष्पभूतम् । अकृतकविध्यकृत्रिमसंपादनम् । सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम् ॥"तत्सर्वादेः-" इत्यादिना खप्रत्ययः॥ आकल्पजातमाभरणसमूहभूतम् । आद्यं विलसितपदं विलासस्थानं यौवनं प्रपेदे ॥ विशिष्टमधुपुष्पाकल्पजातविलासपदत्वेन यौवनस्य चतुर्धाकरणात्सविशेषणमालारूपकमेतत् ।।

  प्रतिकृतिरचनाभ्यो दू[३]तिसंदर्शिताभ्यः
   समधिकतररूपाः शुद्धसंतानकामैः ।
  अधिविविदुरमात्यैराहृतास्तस्य यूनः
   प्रथमपरिग्रहीते श्रीभुवौ राजकन्याः॥५३ ॥

 प्रतिकृतीति ॥ दूतिभिः कन्यापरीक्षणार्थं प्रेषिताभिः संदर्शिताभ्यो दृतिसंदर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यो विन्यासेभ्यः ॥ “पञ्चमी विभक्ते" इति पञ्चमी । समधिकतररूपाः। चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः । शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्या यूनस्तस्य सुदर्शनस्य संबन्धिन्यौ प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च ते अधिविविदुरधिविन्ने चक्रुः । आत्मना सपत्नीभावं चक्रुरित्यर्थः॥ “कृतसापत्निकाध्यूढाविधिन्ना " इत्यमरः॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
वंशानुक्रमो नामाष्टादशः सर्गः ।



  1. नेत्रनिर्वेशपेयम्.
  2. रागबन्धि.
  3. दूत.