पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३७७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३७५ )
अष्टादशः सर्गः ।

जुगूहालिलिङ्ग ।। छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः ॥ प्रौढाङ्गनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः॥

  अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन ।
  अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः॥४८॥

 अनश्नुवानेनेति ॥ युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता । अबद्धं मौर्वीकिणो ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन । अस्पृष्टः खड्गत्सरुः खड्गमुष्टिर्येन तेन ॥ "त्सरुः खड्गादिमुष्टौ स्यात्" इत्यमरः ॥ एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमी रक्षावत्यासीत् । शिशोरपि तस्य तेजस्तादृगित्यर्थः ।

  न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् ।
  वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रतिमानमा[१]पुः४९

 नेति ॥ काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः । किंतु वंशे भवा वंश्या लोककान्ता जनप्रिया: प्रारम्भ आदौ सूक्ष्मास्तस्य गुणाः शौर्यौदार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ॥

  स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम् ।
  तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ५०

 स इति ॥ स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन् । त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः । तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयीवार्त्तादण्डनीतीः पित्र्याः पितृसंबन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार । अत्र कौटिल्यः-"धर्माधर्मौ त्रय्यामर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्याम्” इति ॥ अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम् । आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य ॥ यथाह कामन्दक: "त्रयी वार्ता दण्डनीतिस्तिस्रो विद्या मनोर्मताः। त्रय्या एव विभागोऽयं येन सान्वीक्षिकी मता" इति ॥

  व्यू[२]ह्य स्थितः किंचिदिवो[३]त्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः ।
  आकर्णमाकृष्टसबाणधन्वा व्यरोचता[४]स्त्रेषु विनीयमानः॥५१॥

 व्यूह्येति ॥ अस्त्रेषु धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽत एवोत्तरार्धं पूर्वकायं किंचिदिव व्यूह्य विस्तार्य स्थितः । उन्नद्धचूडमूर्ध्वमुत्कृष्य बद्धकेशः । अञ्चितमाकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्व वा येन स तथोक्तः सन्व्यरोचताशोभत ॥


  1. ईयुः.
  2. व्यूहस्थितः.
  3. उत्तराङ्गम् ; उन्नतांस:.
  4. अस्त्रे स