पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३६८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३६६ )
रघुवंशे

मासान्तः ॥ स पुण्डरीकः प्रजानां क्षेमविधाने दक्षं क्षमयोपपन्नं क्षान्तियुक्तं क्षेमं धनुर्यस्य तं क्षेमधन्वानं नाम पुत्रम् ॥ “वा संज्ञायाम्" इत्यनङादेशः ॥ क्ष्मां लम्भयित्वा प्रापय्य ॥ लभेर्गत्यर्थत्वाद्विकर्मकत्वम् ॥क्षान्ततरोऽत्यन्तसहिष्णुः सन्वने तपश्चचार ॥

  अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् ।
  व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥१०॥

 अनीकिनीनामिति ॥ तस्य क्षेमधन्वनोऽपि समरेऽनीकिनीनां चमूनामग्रयायी देवप्रतिम इन्द्रादिकल्पः सुतोऽभूत् ॥अनीकपदावसानमनीकशब्दान्तं देवादि देवशब्दपूर्वं यस्य नाम देवानीक इति नामधेयं त्रिदिवे खर्गेऽपि व्यश्रूयत विश्रुतम् ॥

  पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
  पुत्रस्तथैवा[१]त्मजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥ ११ ॥

 पितेति ॥ स पिता क्षेमधन्वा समाराधनतत्परेण शुश्रूषापरेण तेन पुत्रेण यथैव पुत्री बभूव तथैव स पुत्रो देवानीक आत्मजवत्सलेन तेन पित्रा पितृमान्बभूव । लोके पितृत्वपुत्रत्वयोः फलमनयोरेवासीदित्यर्थः॥

  पूर्वस्तयोरात्मसमे चिरोढामात्मोद्भवे वर्णचतुष्टयस्य ।
  धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥१२॥

 पूर्व इति॥गुणानामेकनिधिर्यज्वा विधिवदिष्टवांस्तयोः पितृपुत्रयोर्मध्ये पूर्वः पिता क्षेमधन्वात्मसमे स्वतुल्य आत्मोद्भवे पुत्रे देवानीके चिरोढां चिरधृतां वर्णचतुष्टयस्य धुरं रक्षाभारं निधाय यजमानलोकं यष्टृलोकं नाकं जगाम ॥

  वशी सुतस्तस्य वशंवदत्वात्स्वेषामिवासीद्विषतामपीष्टः।
  सकृद्विविग्नानपि हि प्रयुक्तं माधुर्यमीष्टे हरिणान्ग्रहीतुम् ॥१३॥

 वशीति॥ तस्य देवानीकस्य वशी समर्थः सुतोऽहीनगुर्नामेति वक्ष्यमाणनामकः ।वशं वशकरं मधुरं वदतीति वशंवदः ॥ “ प्रियवशे वदः खच्" इति खच्प्रत्ययः॥ तस्य भावस्तत्त्वम् । तस्मादिष्टवादित्वात्स्वेषामिव द्विषतामपीष्टः प्रिय आसीत् । अर्थादेवानीकनिर्धारणं लभ्यते । तथाहि । प्रयुक्तमुच्चारितं माधुर्यं सकृदेकवारं विविग्नान्भीतानपि हरिणान्ग्रहीतुं वशीकर्तुमीष्टे शक्नोति ॥

  अहीनगुर्नाम स[२] गां समग्रामहीनबाहुद्रविणः शशास ।
  यो हीनसंसर्गपराङ्मुखत्वाद्युवाप्य[३]नर्थैर्व्यसनैर्विहीनः ॥ १४ ॥


  1. अधिकवत्सलेन.
  2. महीम् .
  3. अनर्थव्यसनैः; अनार्यव्यसनैः.