पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/३५८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
( ३५६ )
रघुवंशे

  कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् ।
  अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः॥४७॥

 कातर्यमिति ॥ केवला शौर्यवर्जिता नीतिः कातर्यं भीरुत्वम् । शौर्यं केवलमित्यनुषञ्जनीयम् । केवलं नीतिरहितं शौर्यं श्वापदचेष्टितम् । व्याघ्रादिचेष्टाप्रायमित्यर्थः ॥ "व्याघ्रादयो वनचराः पशवः श्वापदा मताः" इति हलायुधः ॥ अतो हेतोः सोऽतिथिः समेताभ्यां संगताभ्यामुभाभ्यां नीतिशौर्याभ्यां सिद्धिं जयप्राप्तिमन्वियेष गवेषितवान् ।

  न तस्य मण्डले रा[१]ज्ञो न्यस्तप्रणिधिदीधितेः।
  अदृष्टमभवत्किंचिद्व्य[२]भ्रस्येव विवस्वतः॥४८॥

 न तस्येति ॥ न्यस्ताः सर्वतः प्रहिताः प्रणिधयश्चरा एव दीधितयो रश्मयो यस्य तस्य ॥ “प्रणिधिः प्रार्थने चरे" इति शाश्वतः ॥ तस्य राज्ञः । व्यभ्रस्य निर्मेघस्य विवस्वतः सूर्यस्येव । मण्डले स्वविषये किंचिदल्पमप्यदृष्टमज्ञातं नाभवन्नासीत् । स चारचक्षुषा सर्वमपश्यदित्यर्थः ॥

  रात्रिंदिववि[३]भागेषु यदादिष्टं म[४]हीक्षिताम् ।
  तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः ॥ ४९॥

 रात्रिंदिवेति ॥ रात्रौ च दिवा च रात्रिंदिवम् ॥ “ अचतुर-" इत्यादिनाधिकरणार्थे द्वन्द्वेऽच्प्रत्ययान्तो निपातः । अव्ययान्तत्वादव्ययत्वम् । अत्र षष्ठ्यर्थलक्षणया रात्रिंदिवमिति ॥ अहोरात्रयोरित्यर्थः । तयोर्विभागाः अंशाः प्रहरादयः । तेषु महीक्षितां राज्ञां यदादिष्टमिदमस्मिन्काले कर्तव्यमिति मन्वादिभिरुपदिष्टं तत्स राजा विकल्पपराङ्मुखः संशयरहितः सन् । नियोगेन निश्चयेन सिषेवे । अनुष्ठितवानित्यर्थः ॥ अत्र कौटिल्यः- “कार्याणां नियोगविकल्पसमुच्चया भवन्ति । अनेनैवोपायेन नान्येनेति नियोगः । अनेन वान्येन वेति विकल्पः । अनेन चेति समुच्चयः " इति ॥

  मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः ।
  स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते ॥५०॥

 मन्त्र इति ॥ तस्य राज्ञः प्रतिदिनं मन्त्रिभिः सह मन्त्रो विचारो बभूव । स मन्त्रः सेव्यमानोऽप्यन्वहमावर्त्यमानोऽपि जातु कदाचिदपि न सूच्यते न प्रकाश्यते । तत्र हेतुर्गुप्तद्वार इति । संवृतेङ्गिताकारादिज्ञापनमार्ग इत्यर्थः ।।

  परेषु स्वेषु च[५] क्षिप्तैरविज्ञातपरस्परैः।
  सोऽपसर्जजागार य[६]थाकालं स्वपन्नपि ॥ ५१ ॥


  1. राज्ञाम्.
  2. नभस्य.
  3. विभागेन.
  4. महीभृताम्.
  5. निक्षिप्तैः
  6. यथाकालस्वपन्नपि.