पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युगाचार्य - विवेकानन्दः तारकनाथं वृद्धगोपालं च समादाय वराहनगरमठस्य श्रीरामकृष्ण- संघस्य च प्रथमसूचना वभूव । क्रमशः श्रीठाकुरस्य विष्टरं भस्मास्थि ( आत्मारामस्य पिटिकां ) च संस्थाप्य नियमेन पूजनारतिभोगरागादयः प्राचलन् । नरेन्द्रनाथगृहाभियोगस्तदानीं समयेऽपि प्रचलित एवाभवत् । स रात्रौ बराहनगरमठे न्यवात्सीत् । दिने चाभियोगसफलतायै कलिकत्तायामभ्राम्यत् | गृहस्थभक्तानां यातायाते अपि प्रारभाताम् । केचन युवानो भक्ता मध्ये मध्ये समाजग्मुः । प्रायशो नरेन्द्रनाथस्तेषां गृहेषु गत्वा तानाचकर्ष । तदानों सर्वेषां मनस्सु तीव्र वैराग्यमासीत् । सर्वे चेश्वराधिगमाय व्याकुलत्वमवापुः । एवं प्रकारेण श्रीठाकुरस्य शरीर त्यागस्य सार्धं कमासाभ्यन्तरे बराहनगरमठः स्थापितो बभूव । इदानीं समस्तेऽपि भूमण्डले श्रीरामकृष्णसंघस्य अनेकानि प्रतिष्ठानानि संस्थापितानि सन्ति, नरेन्द्रनाथस्यैकान्ताक्लान्तचेष्टया बराहनगरम ठं केन्द्रीकृत्य तदीयः शुभसूत्रपातो बभूव । दिसम्बरमासस्यान्तिमभागे श्रीठाकुरस्यान्यतमपार्षदवाबूरामस्य हुगलीमण्डलान्तर्गत-आँटपुर-निवासिनी भक्तिमती माता नरेन्द्रप्रभृतीन् यूनो भक्तान् न्यमन्त्रयत् । बाबुराम शरत्-शशि- तारक-काली-निरञ्जन - गंगाधर-सारदाप्रसन्नादीन् संगे गृहोत्वा नरेन्द्रनाथ ऑटपुरम् आजगाम । शान्तसुन्दर निर्जन ग्रामीण परिवेशे समागत्य सर्वे समाननन्दुः । बाबूराममातुः सहृदयतया आतिथेयतया च तेषां हृदयानि आप्या- यितानि । तेषु दिवसेषु नरेन्द्रादीनां मनसि तीव्रवैराग्यमासीत् । आँटपुरमागत्य ते ध्यानभजनेषु न्यमज्जन् । कदाचित् भजनकीर्त्तनानि, कदापि च शास्त्राणां पाठ आलोचनाश्चाबोभूयन्त । तैः सर्वापि रात्रि- र्ध्याने धारणायां च व्यतियापिता । हिमस्य ऋतुरासीत् । निशायामग्निं प्रज्वाल्य, तस्य च चतुर्दिक्ष सर्वे ध्यानेपपविष्टाः । निशैव साकं ध्यान- स्यापि गम्भीर्यं ववृधे । प्रज्वलिताग्निशिखेव नवीनवैराग्यवतां मानस-