पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८९ स्वामिविवेकानन्दविर चितस्तोत्र | दीनि स्वामिविवेकानन्दरचिता "संन्यासिनः गीतिः” ( शराङ्कवसुचन्द्रवर्षे, जुलाई मासे, सहस्रद्वीपोद्याने विरचिता) साहित्याचार्य-अध्यापक एम० ए० भण्डारकरोपाह-त्र्यम्बकशर्मणा संस्कृतश्लोकेषु अनूदिता ॥ जोवन्मुक्तगीतिः ( शराङ्कवसुचन्द्रवर्षे फेब्रुअरीमासस्य पञ्चदशदिने न्यूयार्क- नगरे रचिता) चेत्ताडितोऽस्ति भुजगः कुरुते फणां स्वां वह्निर्ज्वलत्यतितरां : चलितेन्धनः सन् | व्योमान्तरं च भवति प्रतिनादयुक्तं मर्माहताकुपित केसरिगर्जितेन-||१|| विद्युद्विदारितहृदम्बुदराजिरम्भः- पूरेण पूरिततलां जगतीं विधत्ते । पर्याकुलं भवति चेन्नितरां तवान्त- स्तत्त्वं ध्रुवं प्रकटयन्ति महन्महान्तः ||२|| म्लानं मनो भवेतु, मन्दतरा च दृष्टिः, प्रेम प्रतारकमथाफलमस्तु सख्यम् । आपच्छतं क्षिपतु दैवगतिः स्वकीयं 13 कोपाहितभ्रुकुटिभङ्गपदं सान्द्रं तमोऽप्यवरुणद्धु समृद्धिमार्गम्—॥३॥ विहन्तुं कुर्याद्यदि प्रकृतिरद्य न विस्मरेस्त्वम् । दिव्योऽसि याहि सुहृदग्रत एव नित्यं नो वामदक्षिणदिशौ पुरतस्तु लक्ष्यम् ||४||

  • 'वीरवाणी' - प्रकाशकानामनुमत्या संगृहीता ।