पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ युगाचार्य-विवेकानन्दः त्रयाः स्वस्तिवचः समस्तजगते मत्तो न किंचिद्वयथा भूयात्प्राणिषु तुंगनीचसमनुस्यूतोऽस्मि नित्यं विभुः । आशा साध्वसना कमृत्युनिरयावल्यामनास्थो गलद्- बन्धो धीरयतेऽथ गायतु भवानोंतत्सदोमित्यदः ||८|| कीदृग्गच्छति जीवने तव तनुर्मा चिन्तितो भूः सुहृत् कामं कर्मवशादियं विचरतु, स्यास्तुल्यनिन्दास्तुतिः । एकत्वे सति कोऽस्तु पूजकजन: पूज्योऽथवा निन्दक: शान्तो धीरयतेऽद्य गायतु भवानोंतत्सदोमित्यदः ||६|| लोभे लाभविलासकीर्तिकलिते सत्यं कुतो लभ्यते नारी पश्यति यः कलत्रमिति स प्राप्नोति किं पूर्णताम् ? | मर्त्यः क्रोधममत्वयुग्मवशगो मुक्तो न मायाभयात् त्यक्त्वैतन्ननु गीयतां स्थिरयते ! ॐ तत्सदोमित्यदः ||१०|| वर्तस्वेह निराश्रयस्तव निवासार्ह न किञ्चित्सखे ! अन्नं आकाशं पटलं तृणं च शयनं भक्ष्यं तथा याचितम् । पानमदूषणं किल भवेदात्मज्ञ ! यत्प्राप्यते यान्स्वाधीनधुनीव गायतु यते ! ॐ तत्सदोमित्यदः ||११|| द्वित्रा एव भवन्ति तत्त्वनिरता अन्ये द्विषन्तो हस- न्त्येतान्प्रापय देशाद्देशमवाप्य दुःखसुखयोस्तुल्यः स्वतन्त्रो भ्रमन् गीतं धीरयतेऽद्य गायतु कालेनोद्भवकर्मबन्धनबलादात्मा विमुक्तो भवे- भासमन्धतमसात्प्रोद्धृत्य मायावृतेः । भवानोंतत्सदोमित्यदः ||१२।। नोत्पत्तिर्न भवान्न चाहमथवा मर्त्यो न वापीश्वरः । जातः 'सर्वमहं' तथा 'खिल' महं स्वानन्दसान्द्रो विभु- जनन् तत्त्वमसी'ति गायतु यते ॐ तत्सदोमित्यदः ||१३||