पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८५ MEH २५ स्वामिविवेकानन्दविरचितस्तोत्रादीनि छायामृतेस्तव दया त्वमृतं च मात- चन्तु मां न परमे शुभदृष्टयस्ते ॥ ५ ॥ ५॥ काम्बा शिवा क गुणनं मम हीनबुद्धे - भ्यां विधत्तु मिह यामि जगद्विधात्रीम् । त्वभयप्रतिष्ठ सेवापरैरभिनुतं शरणं चिन्त्यं श्रिया सुचरणं प्रपद्ये ॥ ६ ॥ FIR या मां चिराय विनयत्यतिदुःखमार्गै- रासिद्धितः सकलितैर्ललितैर्विलासैः । या मे मतिं सुविदधे सततं धरण्यां साम्बा शिवा मम गतिः सफलेडफले वा ॥ ७ ॥ इति श्रीमत्स्वामिविवेकानन्दविरचितं 'अम्बास्तोत्रं समाप्तम् । शिवस्तोत्रम् ॐ नमः शिवाय । निखिल भुवनजन्मस्थेमभङ्गप्ररोहा अकलितमहिमानः कल्पिता यत्र तस्मिन् । सुविमलगगनाभेश संस्थेऽप्यनीशे मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥१॥ निहतनिखिलमोहेऽधीशता यत्र रूढ़ा प्रकटितपरमप्रेम्णा महादेवसंज्ञः । अशिथिलपरिरम्भः प्रेमरूपस्य यस्य हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥२॥ we

  • इदं स्तोत्रं 'वीरवाणी' ग्रन्थाद् गृहीतम् ।

w