पृष्ठम्:युगाचार्य-विवेकानन्दः - स्वामी अपूर्वानन्दः.djvu/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वामिविवेकानन्द-विरचित-स्तोत्रादीनि स्तोत्रम् का त्वं शुभे ! शिवकरे ! सुखदुःखहस्ते ! आवर्णितं भवजलं प्रवलोर्मिभंगैः । शान्ति विधातुमिह कि बहुधा विभग्नां मातः ! प्रयत्नपरमासि सदैव विश्वे ॥ १ ॥ सम्पादयन्त्यविरतं त्वविरामवृत्ता सा या वै स्थिता कृतफले त्वकृतस्य नेत्री । मे भवत्वनुदिनं वरदा भवानी. जानाम्यहं ध्रुवमियं धृतकर्मपाशा ||२|| किं वा कृतं किमकृतं क्व कपाललेख: किं कर्म वा फलमिहास्ति हि यां विना भोः । इच्छा गुणैर्नियमिता नियमः स्वतन्त्रै र्यस्याः सदा भवतु सा शरणं ममाद्या ॥ ३ ॥ सन्तानयन्ति जलधिं जनि मृत्युजालं. सम्भावयन्त्यविकृतं विकृतं विभग्नम् । विभूतय इहामितशक्तिपाला: नाश्रित्य तां वद कुतः शरणं व्रजामः || ४ || मित्रे रिपौ त्वविषमं तव पद्मनेत्रं स्वस्थेऽसुखे त्ववितथस्तव हस्तपातः । यस्या

  • 'वीरवाणी'तः इदम् अम्बास्तोत्रं संगृहीतम् ।